यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रधन्वन्¦ पु॰ उग्रं धनुर्यस्य ब॰ स॰ अनङ् समा॰।

१ शिवे

२ शत्रुभिरसह्यधनुष्के त्रि॰।
“स इषुहस्तैः स निष-ङ्गिभिर्वशी संस्रष्टा सयुध इन्द्रोगणेन। संसृष्टजित् सोमपाबाहुशर्द्ध्यु ग्रधन्वा प्रतिहिताभिरस्ता” ऋ॰

१० ,

१०

३ ,

३ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रधन्वन्¦ m. (-न्वा) A name of INDRA. E. उग्र fierce, and धन्वन् a bowyer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रधन्वन्/ उग्र--धन्वन् ( उग्र) m. having a powerful bow N. of इन्द्रRV. x , 103 , 3 AV. viii , 6 , 18 ; xix , 13 , 4.

"https://sa.wiktionary.org/w/index.php?title=उग्रधन्वन्&oldid=227907" इत्यस्माद् प्रतिप्राप्तम्