यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रश्रवस्¦ पु॰ उग्रम् उत्कृष्टं श्रुतिधरं श्रवः कर्णो यस्य।

१ रोमहर्षणे सौतौ।
“लोमहर्षण उग्रश्रवाः सौतिः पौराणिकोनैमिषारण्ये” आ॰

१ अ॰।

२ धृतराष्ट्रपुत्रभेदे च। तत्-पुत्रनामाख्याने
“उग्रश्रवा उग्रसेनः क्षेममूर्त्तिस्तथैवच” भा॰ आ॰

६७ अ॰
“उग्रश्रवा उग्रसेनः सेनानीर्दु-ष्पराजयः” भा॰ आ॰

११

७ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रश्रवस्/ उग्र--श्रवस् m. N. of a man MBh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--surname of सूत. His discourse on crea- tion to sages of नैमिष. भा. III. २०. 7. [page१-210+ ५१]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UGRAŚRAVAS I : Son of Muni Lomaharṣa. He is the Sūta who told Purāṇic stories to the munis at Naimiṣā- raṇya. (M.B. Ādi Parva, Chapter 1, Verse 1).


_______________________________
*6th word in left half of page 805 (+offset) in original book.

UGRAŚRAVAS II : A son of Dhṛtarāṣṭra. Bhīmasena killed him in the battle of Kurukṣetra. (M.B. Ādi Parva, Chapter 67, Verse 100, and Droṇa Parva, Chapter 157, Verse 19).


_______________________________
*7th word in left half of page 805 (+offset) in original book.

UGRAŚRAVAS III : Husband of Śīlavatī. (See under Atri, Para 7).


_______________________________
*8th word in left half of page 805 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उग्रश्रवस्&oldid=426430" इत्यस्माद् प्रतिप्राप्तम्