यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रेश¦ पु॰ उग्राणामुत्कटरूपाणां प्रमथानामीशः। प्रमथाधिपेशिवे।
“शङ्करं भवमीशानं पिनाकशूलपाणिनम्। त्र्यम्बकं शिवमुग्रेणं बहुरूपमुमापतिम्” भा॰ व॰ प॰

१०

६ अ॰। [Page1058-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रेश/ उग्रे m. the mighty or terrible lord , N. of शिव

उग्रेश/ उग्रे m. N. of a sanctuary built by उग्रRa1jat.

"https://sa.wiktionary.org/w/index.php?title=उग्रेश&oldid=228003" इत्यस्माद् प्रतिप्राप्तम्