यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचथ्य¦ त्रि॰ उचथं स्तोत्रमर्हति यत्।

१ स्तुत्ये

२ राजभेदे पु॰
“उचथ्ये वपुषि यः स्वराट्र” ऋ॰

८ ,

४६ ,

२८ ।
“उचथ्येस्तुत्ये। यद्वा उचथ्यो वपुश्च राजानौ” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचथ्य [ucathya], a. [उवथ-यत्] Deserving praise; उचथ्ये वपुषि यः स्वराळुत वायो घृतस्नाः Rv.8.45.28.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचथ्य mfn. deserving praise RV. viii , 46 , 28

उचथ्य m. N. of an आङ्गिरस(author of some hymns of the ऋग्- वेद).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UCATHYA : A muni in the line of the disciples of Vyāsa. (Bhāgavata, Skandha 12).


_______________________________
*5th word in left half of page 800 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उचथ्य&oldid=492126" इत्यस्माद् प्रतिप्राप्तम्