यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चक् [uccak], 1 P. To look up steadfastly or dauntlessly; यं चेकितानमनु चित्तयीमुच्चकन्ति Bhāg.6.16.48.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चक्/ उच्- ( उद्-चक्) P. -चकति, to look up stead fastly or dauntlessly BhP. vi , 16 , 48 ; to look up perplexedly L.

"https://sa.wiktionary.org/w/index.php?title=उच्चक्&oldid=228058" इत्यस्माद् प्रतिप्राप्तम्