यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चक्षुस्¦ त्रि॰ उत्क्षिप्तमुत्पाटितं वा चक्षुर्यस्य प्रा॰ ब॰।

१ ऊर्द्धोत्क्षिप्तनेत्रे

२ उत्पाटितनेत्रे च। ततः च्वि इच्चक्षूक-रोति उच्चक्षूभवति उच्चक्षूस्यात्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चक्षुस् [uccakṣus], a.

With the eyes directed upwards, looking upwards; सर्वा उच्चक्षुषः पश्यन्ति V.1.

With the eyes taken out, blind.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चक्षुस्/ उच्-चक्षुस् ( उद्-चक्षुस्) mfn. having the eyes directed upwards Das3.

"https://sa.wiktionary.org/w/index.php?title=उच्चक्षुस्&oldid=228061" इत्यस्माद् प्रतिप्राप्तम्