यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा, स्त्री, (उत् + चट् + अच् + टाप् ।) गुञ्जा । भूम्यामलकी । (“उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते । शतावर्य्युच्चटामूलं पेयमेवं बलार्थिना” ॥ इति सुश्रुते चिकिस्तितस्थाने २६ ।) नागरमुस्ता । इति राजनिर्घण्टः ॥ दम्भः । चर्य्या । लशुनप्रभेदः । इति हेमचन्द्रः ॥ तृणविशेषः । निर्व्विषी इति ख्याता । चे~चुया इति केचित् । इत्यमरटीकायां भरतः । तत्पर्य्यायः । चूडाला २ चक्रला ३ । इत्यमरः ॥ अम्बुपत्रा ४ जटिला ५ शुक्रला ६ उत्तानकः ७ । इति रत्नमाला ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा स्त्री।

मुस्ताभेदः

समानार्थक:चूडाला,चक्रला,उच्चटा

2।4।160।1।5

स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा। वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा¦ स्त्री उद्--चट--अच्।

१ लशुनभेदे,

२ गुञ्जायां

३ चूडालायाम्,

४ भूम्यायलक्याम्

५ नागरमुस्तायाञ्च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा¦ f. (-टा)
1. Pride, arrogance.
2. Habit, usage.
3. A kind of garlic.
4. A species of grass, (a cyperus.)
5. A shrub, (Abrus precatorius.)
6. A sort of sorrel. E. उत् and चट् to injure, अच् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा [uccaṭā], 1 Pride, �-arrogance. �-

�/Habit, usage.

A kind of garlic.

N. of different plants; गुञ्जा, चूडाला, भूम्यामलकी, नागरमुस्ता.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा f. ( etym. doubtful) , pride , arrogance L.

उच्चटा f. habit , usage L.

उच्चटा f. a species of cyperus Sus3r.

उच्चटा f. a kind of garlic L.

उच्चटा f. Abrus Precatorius L.

उच्चटा f. Flacourtia Cataphracta L.

"https://sa.wiktionary.org/w/index.php?title=उच्चटा&oldid=492131" इत्यस्माद् प्रतिप्राप्तम्