यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चट् [uccaṭ], 1. P. To go away, disappear. -Caus.

To scare or drive away, expel; मोहतिमिरप्राग्भारमुच्चाटयन्

To destroy, root out; Bh.3.129; उच्चाटनीयः करतालि- कानाम् N.3.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चट्/ उच्- ( उद्-चट्) P. -चटति( pf. -चचाट)to go away , disappear BhP. v , 9 , 18 : Caus. P. -चाटयति, to drive away , expel , scare Pan5cat. BhP. Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=उच्चट्&oldid=228088" इत्यस्माद् प्रतिप्राप्तम्