यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चन्द्रः, पुं, (उत स्वल्पं अवशिष्टश्चन्द्रो यस्मिन् ।) रात्रिशेषः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चन्द्र¦ पु॰ उच्छिष्टः स्वल्पाऽवशिष्टश्चन्द्रो यत्र प्रादि॰ ब॰शिष्टशब्दलोपः। रात्रिशेषे शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चन्द्र¦ m. (-न्द्रः) The end of the night, the last watch of the night. E. उत् priv. and चन्द्र the moon; moonset.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चन्द्रः [uccandrḥ], [उच्छिष्टः चन्द्रो यत्र] The last watch of the night.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चन्द्र/ उच्-चन्द्र ( उद्-च) m. the moonless period of the night , the last watch of the night L.

"https://sa.wiktionary.org/w/index.php?title=उच्चन्द्र&oldid=492138" इत्यस्माद् प्रतिप्राप्तम्