यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलम्, क्ली, (उच्चलतीति । उत् + चल् + अच् ।) मनः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चल¦ न॰। उद् + चल--अच्।

१ मनसि हेमच॰ तस्य
“असं-शयं महाबाहो! मनोदुर्निर्ग्रहं चलम्” गीतोक्तेश्चञ्चलस्व-भावत्वात्तथात्वम्।

२ चलस्वभावसात्रे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चल¦ n. (-लं) The mind, the understanding. E. उत् above and चल what goes.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चल [uccala], a. Moving. (-लम्) Mind, understanding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चल/ उच्-चल m. the mind , understanding L.

उच्चल/ उच्-चल m. N. of a king Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=उच्चल&oldid=492144" इत्यस्माद् प्रतिप्राप्तम्