यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलित¦ त्रि॰ उद् + चल--क्त। गमनोद्यते प्रस्तुते गत्युद्युक्ते

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलित¦ mfn. (-तः-ता-तं)
1. Gone up or out.
2. Winnowed. E. उत् before चल् to go, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलित [uccalita], p. p.

On the point of going, setting out.

Gone up or out; winnowed (as grain).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलित/ उच्-चलित mfn. gone up or out , setting out Ragh. Katha1s. etc.

उच्चलित/ उच्-चलित mfn. springing or jumping up L.

"https://sa.wiktionary.org/w/index.php?title=उच्चलित&oldid=492146" इत्यस्माद् प्रतिप्राप्तम्