यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चा¦ अव्य॰ उद् + ची--डा।

१ उच्चैः शब्दार्थे।
“अमीय ऋक्षा-निहिता स उच्चा” ऋ॰

१ ,

२४ ,

१० ।
“उच्चा उच्चैःप्र-देशे” भा॰।
“उच्चा दिवि दक्षिणावन्तोअस्थुर्ये” ऋ॰

१० ,

१०

७ ,

२ ।
“अस्माकं द्युम्नमधिपञ्च कृष्टिषूच्चा”

२ ,

२ ,

१० ।
“उच्चा उच्चैः” भा॰।
“अवतमुच्चा-चक्रं परिज्मानम्”

८ ,

७२ ,

१० ।
“उच्चाचक्रमुप-रिस्थितचक्रम्” भा॰ उच्चाबुध्नं नीचादुच्चाचक्रथुःपातवे वाः” ऋ॰

१ ,

११

६ ,

२२ ।

२ उन्नतायां स्त्रियां स्यी
“उच्चारणत्पक्षिगणास्तटोस्तम्” माघः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चा [uccā], ind. High, above, upwards, aloft; उच्चा पतन्त- मरुणं सुपर्णम् Av.13.2.36. ˚चक्र, ˚बुध्न; Rv.8.61.1; Rv.1.116.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चा ind. above (in heaven) , from above , upwards RV. AV. xiii , 2 , 36.

"https://sa.wiktionary.org/w/index.php?title=उच्चा&oldid=228189" इत्यस्माद् प्रतिप्राप्तम्