यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चाटनम्, क्ली, (उत् + चट् + णिच् + ल्यट् ।) उत्- खातम् । उचाटन इति माषा । षट्कर्म्मान्तर्गता- भिचारकर्म्मविशेषः । अस्य देवता दुर्गा । तिथिः कृष्णा चतुर्द्दशी अष्टमी च । वारः शनिः । जप- माला साध्यस्य केशसूत्रग्रथिततुरङ्गदशनोद्भवा । फलम् । उच्चाटनं स्वदेशादेर्भ्रंशनं परकीर्त्तितम् ॥ इति शारदातन्त्रम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चाटनम् [uccāṭanam], 1 Driving away, expulsion, removal from a place; उच्चाटनं त्वमपि लम्भयसे तदेव Kuval.

Separation.

Eradication; तापत्रयोच्चाटनम् Viś. Guṇa. 533; extirpation (of a plant).

A kind of charm or magical incantation.

Working this charm, ruining one's enemy, making a person leave his business by magical spells by making him disgusted with it.-नः N. of one of the five arrows of Kāma.

"https://sa.wiktionary.org/w/index.php?title=उच्चाटनम्&oldid=228202" इत्यस्माद् प्रतिप्राप्तम्