यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारः, पुं, (उच्चार्य्यते परित्यज्यते इति । उत् + चर + णिच् + घञ् ।) विष्ठा । इत्यमरः ॥ (“मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः” । इति मनुः । ४ । ५० ।) “यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति । दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः” ॥ इति सुश्रुते उत्तरतन्त्रे चत्वारिंशत्तमोऽध्वायः ।) उच्चारणम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारः [uccārḥ], 1 Utterance, pronunciation, declaration; वर्ण˚, काम˚.

Excrement, dung, fæces; मातुरुच्चार एव सः H. Pr.16; मूत्रोच्चारसमुत्सर्गम् Ms.4.5.

Discharge (in general).

Passage (of heavenly bodies) to another zodiacal sign or asterism. -Comp. -प्रस्रवणम् Excrement (Jaina). -प्रस्रावस्थानम् A privy.

"https://sa.wiktionary.org/w/index.php?title=उच्चारः&oldid=228218" इत्यस्माद् प्रतिप्राप्तम्