यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणम् क्ली, (उत् + चर + णिच् + ल्युट् ।) कथ- नम् । वाङ्निष्पत्तिकरणम् ॥ यथा । “हसे अकार- उच्चारणार्थः” । इति मुग्धबोधव्याकरणे, सन्धि- संज्ञा २ । अपिच । “कर्म्मोच्चारणमात्रेण स्पष्टमात्रानुबन्धतः” । इति कविकल्पद्रुमः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणम् [uccāraṇam], 1 Pronunciation, utterance; वाचः Śik. 2; वेद˚.

Declaration, announcement, enunciation.

Lifting up; स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे Pratima.1.5. -Comp. -अर्थ a.

useful for pronunciation.

necessary for pronunciation, such as a redundant letter only used to facilitate pronunciation. -ज्ञः a linguist. उच्चारणज्ञो$थ गिरा दधानम् Śi.4.18. -स्थानम् the part of the throat from which certain sounds (such as nasals, gutturals &c.) issue.

"https://sa.wiktionary.org/w/index.php?title=उच्चारणम्&oldid=228229" इत्यस्माद् प्रतिप्राप्तम्