यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चूलः, पुं, (उद्गता चूडा यस्य । डस्य लत्वम् ।) ध्वजोर्द्ध्वमुखकूर्च्चः । इति हेमचन्द्रः ॥ निशानेर पाग इति भाषा । अस्य पटुका अवचूलः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चूल¦ m. (-लः) The flag or pennon of a banner. E. उत् above, and चूड to be high; ल is substituted for ड।

"https://sa.wiktionary.org/w/index.php?title=उच्चूल&oldid=228313" इत्यस्माद् प्रतिप्राप्तम्