यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैः [uccaiḥ], ind. [cf. Uṇ.5.12]

Aloft, high, on high, above, upwards (opp. नीचम्-चैः); पश्चादुच्चैर्भवति हरिणः Ś.4. v. l.; विपद्युच्चैः स्थेयम् Bh.2.28; उच्चैरुदात्तः P.I.2.29.

Loudly, with a loud noise; उच्चैर्विहस्य; R.2.12,51; Bg.1.12.

Powerfully, intensely, very much, greatly; विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः Ṛs.1.22; आश्लेष- मर्पय मदर्पितपूर्वमुच्चैः Amaru.133.

(Used as an adj. in comp. or by itself) (a) high, noble; जनो$यमुच्चैः पदलङ्- घनोत्सुकः Ku.5.64,6.75; ˚कुलं चात्मनः Ś4.17; किं पुन- र्यस्तथोच्चैः Me.17; Ratn.4.16. (b) distinguished, preeminent, famous; उच्चैरुच्चैःश्रवास्तेन Ku.2.47, M.5.17.-Comp. -कर a. making acutely accented.

घुष्टम् clamour, great uproar.

loud proclamation. -घोषa. boisterous, crying, roaring; वयोधा उच्चैर्घोषाभ्येति या व्रतम् Av.9.1.8.

(षः) loud noise.

a form of Rudra-द्विष् a. having strong or powerful enemies; निबोध यज्ञांशुभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव Ku.3.14. -भुजतरुa. having trees like outstretched arms; Me.38. -वादः high praise; जामदग्न्यस्य दमन इति को$यमुच्चैर्वादः U.5.-शिरस् a. high-minded, one of high rank, magnanimous; क्षुद्रे$पि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव Ku.1.12.-श्रवस्-स a.

long-eared.

deaf. (m.)

N. of the horse of Indra (said to be churned out of the ocean); उच्चैःश्रवसमश्वानाम् Bg.1.27; उच्चैरुच्चैःश्रवास्तेन् हयरत्नमहारि च Ku.2.47.

N. of a horse of the god sun. -स्वरa. high-sounding. (-रः) a loud sound or voice.

"https://sa.wiktionary.org/w/index.php?title=उच्चै&oldid=228320" इत्यस्माद् प्रतिप्राप्तम्