यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवस् पुं।

इन्द्राश्वः

समानार्थक:उच्चैःश्रवस्

1।1।45।2।1

पुलोमजा शचीन्द्राणी नगरी त्वमरावती। हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवस्¦ त्रि॰ उच्चैरुन्नतं श्रवोऽस्य।

१ उन्नतकर्णे समुद्र-जाते श्वेतवर्णे इन्द्रस्य वाहनभूते सप्तमुखे

२ अश्वभेदे पु॰। अस्य चोत्पत्तिकथा यथा
“तत उच्च्यैःश्रवानाम हयोऽ-भूच्चन्द्रपाण्डरः” भाग॰

७ स्क॰

७ अ॰।
“गृहीतोऽश्वःसप्तमुखस्त्वया नृप बलात् किलेति” भागवतोक्तेरस्य सप्तमुख-त्वम्।
“धन्वन्तरिस्तथा मद्यं श्रोर्देवी कौस्तभोमणिः। शशाङ्को विमलश्चापि समुत्तस्थुः समन्ततः। उच्चैःश्रवाहयोरम्यः पीयूषं तदनन्तरमिति” हरिवं॰

२२

० अ॰।
“उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च” कुमा॰।
“उच्चैःश्रवाजलनिधेरिव जातमात्रः”
“न चित्रमुच्चैःश्रवसःपदक्रमम्” माघः।
“उच्चैःश्रवमश्वानाम्” गीतोक्तेःभगवद्विभूतित्वमस्य।
“उच्चैःश्रवःसुतानश्वान् बलादप्यान-यद्दिवः” हरि॰

१४

५ अ॰
“दिशांगजसुतान्नागान् हयां-श्चोच्चैःश्रवोऽन्वयान्” हरि॰

१५

६ अ॰ अस्य वा विसर्गस्यशत्वे उच्चैश्श्रवा अप्यत्र। अस्य पृषो॰ अदन्तत्वमपि।
“उच्चैःश्रवससंज्ञं तत् प्रणिपत्य समर्पितम्” देवीमा॰। उच्चैरुन्न{??} शब्दं शृणोति श्रु--असुन्।

३ बधिरे त्रि॰। [Page1064-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवस्¦ m. (-वाः) The horse of INDRA. E. उच्चैस् high, and श्रवस् an ear, long-eared; it is semetimes written with a final vowel, nom. (-सः).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवस्/ उच्चैः--श्रवस् m. " long-eared or neighing aloud " N. of the horse (of इन्द्रL. )produced at the churning of the ocean (regarded as the prototype and king of horses) MBh. Hariv. Bhag. Kum. etc.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uccaiḥśravas  : m.: A mythical horse.


A. Origin: Narrated in the Āstīkaparvan 1. 2. 73; arose from the ocean when it was churned for nectar (amṛta) 1. 15. 2; 1. 16. 34; 5. 100. 12; 6. 32. 27.


B. Description and Status: White and lustrous (pāṇḍura, mahādyuti), king of horses (aśvarāja), jewel among horses (aśvaratna, aśvānāṁ vara); heavenly, unaging, having the strength of a torrent (mahaughabala), very speedy (manojava, atulavikrama), marked by all good signs, honoured by hosts of gods 1. 15. 2-4; 1. 16. 34, 36; 1. 18. 1; 8. 5. 21.


C. Myth: Seen by sisters Kadrū and Vinatā from near 1. 15. 1; Kadrū challenged Vinatā to tell quickly the colour of Uccaiḥśravas; Vinatā described it to be white and asked Kadrū what she thought about it; Kadrū said Ucchaiḥśravas had a black tail; both agree to a wager on it--one who loses shall be the dāsī of the winner (atra vipaṇāvahe; dīvya dāsībhāvāya) 1. 18. 1-5; next morning when they went to see the horse from near they found many dark hair sticking to its tail 1. 19. 1-2; 1. 20. 2; 1. 49. 6.


D. Greatness: considered as one of the vibhūtis of Bhagavān 6 32. 27; even Uccaiḥśravas to be given as gift to a deserving person 12. 226. 15.


E. Standard of comparison: Aśvatthāman. as soon as born, neighed loudly like Uccaiḥśravas 1. 121. 13; 7. 167. 29; Kṛṣṇa, as a child killed a horse as strong as Uccaiḥśravas 7. 10. 3; dust raised by the Aśvamedha horse was like the one raised by Uccaiḥśravas 14. 89. 16


_______________________________
*1st word in right half of page p5_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uccaiḥśravas  : m.: A mythical horse.


A. Origin: Narrated in the Āstīkaparvan 1. 2. 73; arose from the ocean when it was churned for nectar (amṛta) 1. 15. 2; 1. 16. 34; 5. 100. 12; 6. 32. 27.


B. Description and Status: White and lustrous (pāṇḍura, mahādyuti), king of horses (aśvarāja), jewel among horses (aśvaratna, aśvānāṁ vara); heavenly, unaging, having the strength of a torrent (mahaughabala), very speedy (manojava, atulavikrama), marked by all good signs, honoured by hosts of gods 1. 15. 2-4; 1. 16. 34, 36; 1. 18. 1; 8. 5. 21.


C. Myth: Seen by sisters Kadrū and Vinatā from near 1. 15. 1; Kadrū challenged Vinatā to tell quickly the colour of Uccaiḥśravas; Vinatā described it to be white and asked Kadrū what she thought about it; Kadrū said Ucchaiḥśravas had a black tail; both agree to a wager on it--one who loses shall be the dāsī of the winner (atra vipaṇāvahe; dīvya dāsībhāvāya) 1. 18. 1-5; next morning when they went to see the horse from near they found many dark hair sticking to its tail 1. 19. 1-2; 1. 20. 2; 1. 49. 6.


D. Greatness: considered as one of the vibhūtis of Bhagavān 6 32. 27; even Uccaiḥśravas to be given as gift to a deserving person 12. 226. 15.


E. Standard of comparison: Aśvatthāman. as soon as born, neighed loudly like Uccaiḥśravas 1. 121. 13; 7. 167. 29; Kṛṣṇa, as a child killed a horse as strong as Uccaiḥśravas 7. 10. 3; dust raised by the Aśvamedha horse was like the one raised by Uccaiḥśravas 14. 89. 16


_______________________________
*1st word in right half of page p5_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उच्चैःश्रवस्&oldid=444594" इत्यस्माद् प्रतिप्राप्तम्