यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैः, [स्] व्य, (उच्चीयते इति । उत् + चि + डैस् ।) उच्चम् । महत् । इत्यमरः ॥ (यथा, कुमारे २ । ४७ । “उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च” । “शिलोच्चयोऽपि क्षितिपालमुच्चैः” । इति रघुः २ । ५१ । यथा, माघः २ । ५१ । “अकृत्वा हेलया पादमूच्चेर्भूर्द्धसु विद्विषाम्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैस् अव्य।

महत्

समानार्थक:उदार,उच्चैस्

3।4।17।1।2

अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः। सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैस्¦ अव्य॰ उद् + चि--डैसि।

१ तुङ्गत्वे,

२ उन्नते

३ महति

४ ऊ-र्द्ध्वदेशजाते
“उच्चैरुदात्तः” पा॰।
“उच्चैरुच्चैश्रवास्तेन” कुमा॰
“शिलोच्चयोऽपि क्षितिपालमुच्चै” रघुः
“विचकर्ष चसंहितेषुरुच्चैः” किरा॰।
“अकृत्वा हेलया पादमुच्चैर्मूर्द्ध-सु विद्विषाम्” माघः।
“उच्चैरधःपातिपयोमृचोऽपि”
“जनोऽयमुच्चैःपदलङ्घनोत्सुकः
“उच्चैर्हिरण्मयं शूङ्गम्” कुमा॰। या वः काले बहति सलिलोद्गारमु च्चर्विमाना” मेष॰।
“उच्चैरस्यति मन्दतामरसताम्” चन्द्रालो॰ अस्यशब्दस्य गुणवाचितया प्रकर्षे तरप् तमप् च ततः अद्रव्य-प्रकर्षे आमु। उच्चैस्तराम् उच्चैस्तमाम्। औन्न-त्यातिशये
“उच्चैस्तरां वक्ष्यति शैलराजः” कुभा॰। द्रव्यप्रकर्षे तु नामु। उच्चैस्तर उच्चैस्तम अत्युन्नतवृक्षादौत्रि॰। अप्रियस्यीच्चैः कथने उच्चैस् + कृ--क्त्वाणमुलौल्यप् च। उच्चैःकारम् उच्चैःकृत्वा उच्चैःकृत्य अप्रियमाचष्टे” सि॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैस्¦ ind. High, loud, great, much, &c. E. उत् much, चि to collect, डैस् Una4di aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैस् ind. (sometimes used adjectively) aloft , high , above , upwards , from above

उच्चैस् ind. loud , accentuated

उच्चैस् ind. intensely , much , powerfully RV. AV. iv , 1 , 3 S3Br. Kum. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्चैस्&oldid=492163" इत्यस्माद् प्रतिप्राप्तम्