यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टम्, त्रि, (उत् शिष्यते यत् । उत् + शिष + क्त ॥) भुक्तावशिष्टम् । इति पुराणम् ॥ ए~टो इति भाषा । तद्भोजनप्रायश्चित्तं यथा (प्रायश्चित्ततत्त्वे चाण्डालाद्यन्नभक्षणप्रायश्चित्तप्रकरणे ।) विष्णुः । “आमश्राद्धाशने त्रिरात्रं पयसा वर्त्तेत ब्राह्मणः शूद्रोच्छिष्टाशने च वमनं कृत्वा सप्तरात्रमुपवसेत्” इति । एवं उच्छिष्टे यः पराक उक्तोऽङ्गिरसा सोऽपि प्रागुक्तसकृदापदादिविषये बोध्यः । विष्णु नापि अनुच्छिष्टे पराकोक्तेः । तथाचाङ्गिराः । “चाण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण शुध्यति” ॥ यत्तु मिताक्षरायामापस्तम्बः । “अन्त्यानां भुक्तशेषन्त भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रं तदर्द्धन्तु ब्रह्मक्षत्रविशां विधिः” ॥ चान्द्रं चान्द्रायणम् । कृच्छ्रं तप्तकृच्छ्रम् । एतच्च ब्राह्मणस्य सकृदज्ञानविषयं बलात्कारानुत्तारे- ऽप्यन्नेतरताम्बूलाद्युत्सृष्टपरञ्च । तत्राज्ञाने आप- स्तम्बेन उच्छिष्टे चान्द्रायणविधानात् । अङ्गिरसा अन्त्यावसायिनामित्यादि प्रागुक्तवचने सामान्यत- स्तप्तकृच्छ्रविधानात् अनुच्छिष्टेऽपि तथात्वादेव सर्व्वत्रानुच्छिष्टादुच्छिष्टे द्वैगुण्यं बोध्यम् । प्राय- श्चित्तविवेके संसर्गप्रकरणेऽप्येवम् । क्षत्रियवि- शीश्चापदि ज्ञेयम्” ॥ * ॥ “सर्व्वत्रोच्छिष्टे तु व्रत- द्वैगुण्यं आपदज्ञानभुक्तोत्तारिते मासयावकव्रतं तदशक्तौ धेनुद्वयं षट्कार्षापणा वा देयाः । तत्रो- च्छिष्टान्ने पराक इति । अभ्यासभेदे त्वावृत्ति- रूहणीया” । इति प्रायश्चित्ततत्त्वम् ॥ * ॥ अथो- च्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तम् । (तत्रैव उच्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तप्रकरणे द्रष्टव्यम् ।) आपस्तम्बः । “भुक्तोच्छिष्टस्त्वानाचान्तश्चाण्डालैः श्वपचेन वा । प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशोधनम् ॥ गायन्यष्टसहस्नन्तु द्रुपदां वा शतं जपेत् । त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् । अर्द्धोच्छिष्टे स्मृतः पादः पाद आमाशने तथा” ॥ प्राजापत्यं ज्ञाने अर्द्धोच्छिष्टो येनाद्यग्रास आस्ये निक्षिप्तः न तु निगीर्णः । दक्षः । “पाने मैथुनसंसर्गे तथा मूत्रपूरीषयोः । संस्पर्शं यदि गच्छेत्तु शवोदक्यान्त्यजैः सह ॥ दिनमेकं चरेन्मूत्रे पुरीषे तु दिनद्वयम् ।” दिनत्रयं मैथुने स्यात् पाने स्याच्च चतुष्टयम् ॥ काश्यपः । श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः । यद्यच्छिष्टः स्पृशेत्तत्र कृच्छ्रं सान्तपनं चरेत् ॥ एतद्ज्ञानाभ्यासे सान्तपने धेनुद्वयं ॥ ब्रह्मपुराणे । “उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः । उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा ॥ उच्छिष्टेन तु विप्रेण विप्रः स्पृष्टस्तु तादृशः । उभौ स्नानं प्रकुरुतं सद्य एव समाहितौ” ॥ अनुच्छिष्टशूद्रस्पर्शे उच्छिष्टब्राह्मणस्य नक्तमिति प्रायश्चित्तविवेकः ॥ त्यक्तं । इति हेमचन्द्रः ॥ (यथा, शतपथब्राह्मणे २ । ३१ । ११ । “हुतोच्छिष्टमिदम्” । इति । अनाचान्तो भक्षकः । यथा मनुः २ । ५६ । “नचैवात्यशनं कुर्य्यात् नचोच्छिष्टः क्वचित् व्रजेत्” ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्ट¦ त्रि॰ उत् + शिष--क्त।

१ भुक्तावशिष्टे,

२ त्यक्ते च। अर्शा॰ अच्।

३ अकृतशौचे भुक्तान्ने। तत्रोच्छिष्टस्याभक्ष्यतासापवादपभक्ष्यशब्दे

३७

९ पृष्टे उक्ता तत्रायं भेदः वर्ण-विशेषस्योच्छिष्टभोजने पापतारतम्यात् प्रायश्चित्ततारतम्यंप्रायश्चित्तविवेकादाबुक्तं यथा
“स्वभुच्छिष्टन्तु यो भुङ्क्ते यो-[Page1066-b+ 38] भुङ्क्ते त्यक्तभाजने। एवंवैवस्वतः प्राह भुक्त्वा चान्द्रायण-ञ्चरेत्” चतुरृषिवचनम्।
“तच्च ज्ञानाभ्यासविषयमिति” प्रा॰ वि॰।
“ब्राह्मणोच्छिष्टभोजने महाव्याहृतिभिरभिम-न्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टभोजने ब्राह्मीरसविपक्वेनत्र्यहं क्षीरेण वर्त्तयेत्, वैश्योच्छिष्टभोजने त्रिरात्रोपोषितोब्रह्मवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने सुराभाण्डोदक-पाने च षड्रात्रमभोजनं चान्द्रायणं वा अभिमन्त्रितंजलं पीत्वोपवसेत्” शङ्खलि॰
“व्रतरूपत्वात् एतद्ब्राह्मणस्यब्राह्मणाद्युच्छिष्टाशनेऽज्ञानतः सकृत् एवं क्षत्रिया-देः समाधमवर्ण्णोच्छिष्टाशने समाधमवर्ण्णोक्तमेतदेवयथायथमुन्नेयम् शूद्रोच्छिष्टाशने तु ब्राह्मणस्य ज्ञानतःसकृद्विषयम् षड्रात्राभोजनम्” प्रा॰ वि॰। यथापस्तम्बः।
“अज्ञानाद्यस्तु भुञ्जीत शूद्रोच्छिष्टं द्विजो-त्तमः। त्रिरात्रोपोषितोभूत्वा पञ्चगव्येन शुद्ध्यति”।
“एतद्द्विजोत्तमग्रहणाद्व्राह्मणविषयम्। क्षत्रियादिपरत्वेवक्ष्यमाणविष्णुवचनविरोधात्। एतदपि सकृद्विषयं अ-त्र च त्रि रात्रेऽघमर्षणमपि जपनीयम्” प्रा॰ वि॰। यथासुमन्तुः।
“शूद्रोच्छिष्टभोजने त्रिरात्रमघमर्षणञ्च जपेत्”
“चान्द्रायणन्तूभयत्रैव ज्ञानाभ्यासे क्षत्रियादीनाञ्च त्रि-पादपादहानिरूह्या। क्षत्रियस्य च ब्राह्मणोच्छिष्टाशनेब्राह्मणोक्तप्रायश्चित्तार्द्धं, वैश्यस्य ततोऽप्यर्द्धम्। एवं वैश्यशूद्रयोरपि स्वापेक्षया पूर्व्व वर्णत्वेनोन्नेयम् उशनोवचने वर्णक्रमेण ह्रसितप्रायश्चित्तदर्शनात्” प्रा॰ वि॰। यथा
“अन्नानां भुक्तशेषस्तु भक्षितोयैर्द्वि जातिभिः। चान्द्रं कृच्छ्रंतदर्द्धञ्च क्रमात्तेषां विशोधनम्”। तथा विष्णुरपि न्याय-प्राप्तमेवार्थमन्वाह।
“आमश्राद्धाशने त्रिरात्रं, वर्त्तेतब्राह्मणः शूद्रोच्छिष्टाशने वमनं कृत्वा सप्तरात्रं वै-श्योच्छिष्टाशने पञ्चरात्रम्, राजन्योच्छिष्टाशने त्रि-रात्रम्, राजन्यः शूद्रोच्छिष्टाशने पञ्चरात्रम् बैश्योच्छि-ष्टाशने। त्रिरात्रं वैश्यः शूद्रोच्छिष्टाशने च”
“अत्र वमनंकृत्वा पयसा वर्त्तेतेति सर्व्वत्रान्वेति” प्रा॰ वि॰।
“चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे। द्विजः शुध्येत्पराकेण शूद्रः कृच्छ्रेण शुद्ध्यति” अङ्गिराः
“एतदज्ञान-विषयं ज्ञानतो द्वैगुण्यादिकम् प्रा॰ वि॰। मनुनापि सामा-न्याभ्योज्यप्रकरणे।
“शुष्कं पर्य्युषितं चैव शूद्रस्योच्छिष्ट-मेव च
“क्रूरस्योच्छिष्टभोजिन” इति चोक्तम्। शूद्रस्यतु द्विजोच्छिष्टभोजने न दोषः। द्विजोच्छिष्टन्तु भोज-नमिति” तस्य मनुना तद्वृत्तितयोक्तेः। एकपङ्क्तिस्थमध्ये[Page1067-a+ 38] केनचिदग्रे भोजनपात्रत्यागे तत्पङ्क्तेस्थानां तदन्नमुच्छिष्ट-वत् यथा
“अप्येकपङ्क्त्यां नाश्नीयात् संवृतः स्वजनैरपि। कोहि जानाति किं कस्य प्रच्छन्नं पातकं महत्। भसस्त-म्भजलद्वारमार्गैः पङ्क्तिञ्च भेदयेत्” व्यासः। जलादिना पङ्क्ति-भेदाकरणे तु शङ्खः
“एकपङ्क्त्युपविष्टानां विप्राणां भोजनेक्वचित्। यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं विवर्जयेत्। मोहात् भञ्जीत यः पङ्क्त्यामुच्छिष्टसहभोजनम्। प्राजा-पत्यं चरेद्विप्रः क्षत्रः सान्तपनन्तथा”।
“विडालादिभि-रुच्छिष्टं दुष्टमन्नं विवर्जयेत्, अन्यत्र हिरण्योदकस्पर्शात्” देवलः अज्ञानादुच्छिष्टादिभोजने तदुत्तार्य्यमित्याह
“अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता। अज्ञानाद्भुक्तमुत्तार्य्यं शोध्यं वाप्याशु शोधनैः” वमनपक्षेऽपिअल्पप्रायश्चित्तं भवत्येव
“आमश्राद्धाशने त्रिरात्रं पयसावर्तेत ब्राह्मणः, शूद्रोच्छिष्टाशने वमनं कृत्वा सप्त-रात्रमुपवसेत्” विष्णुना वमनोत्तरमपि प्रायश्चित्तविधानात्
“अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः। चान्द्रं कृर्च्छं तदर्द्धं तु ब्रह्मक्षत्रविशां विधिः” मिता॰आप॰ वचनन्तु ब्राह्मणस्य सकृदज्ञानविषयम् बलात्-कारानुत्तारेऽप्यन्नेतरताम्बूलाद्युच्छिष्टपरमिति” प्रा॰ त॰रघु॰। अन्त्यजैः बलात्कारिते उच्छिष्टादेर्मार्जमेऽपि दो-षएव।
“दासीकृतोबलान्म्लेच्छश्चाण्डाद्यैश्च दस्युभिः। अशुभंकारितः कर्म्म गवादेः प्राणहिंसनम्। उच्छिष्टमार्ज्ज-नञ्चैव तथा तस्यैव भक्षणम्” इत्याद्यभिधाय
“मासोषितेद्विजातौ तु प्रजापत्यं विशोधनम्। चन्द्रायणन्त्वाहिता-ग्नेः पराकमथ वा भवेत्” देवलोक्तेः। उच्छिष्ट-चाण्डादिस्पर्शेऽपि दोषः” प्रा॰ त॰ उक्तः यथा।
“आपस्तम्बः
“भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वप-चेन वा। प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्वि-शोधनम्। गायत्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत्। त्रिरात्रोपोषितो भूत्या पञ्चगव्येन शुद्ध्यति। भुक्तोच्छिष्टो-ऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत्। अर्द्धोच्छिष्टेस्मृतः पांदः पाद आमाशने तथा”।
“प्राजापत्यं ज्ञानेअर्द्धोच्छिष्टोयेनाद्यग्रासः आस्ये निक्षिप्तः न तु निगीर्णः” प्रा॰ त॰ रघु॰। काश्यपः
“श्वशूकरान्त्यचाण्डाल-मद्यभाण्डरजस्वलाः। यद्युच्छिष्टः स्पृशेत्तत्र कृच्छ्रंसान्तपनं चरेत्।
“एतज्ज्ञानाभ्यासे सान्तपने धेनुद्वयम्”। प्रा॰ त॰ ब्रह्मपुराणे
“उच्छिष्टेन तु शूद्रेण विप्रः स्पृ-ष्टस्तु तादृशः। उपवासेन शुद्धिः स्यात् शुना संस्पृष्टएव[Page1067-b+ 38] वा। उच्छिष्टेन तु विप्रेण विप्रःस्पृष्टस्तु तादृशः। उभौ स्नाभं प्रकुरुतं सद्य एव समाहितौ”।
“अनुच्छिष्ट-ब्राह्मणस्य नक्तमिति” प्रायश्चित्तविवेकः। (
“सर्वमन्नमेकत्रोद्धृत्य उच्छिष्टसमीपे दर्भेषु” श्रा॰ त॰गोभिलः।

३ दत्तावशिष्टे च।
“उच्छिष्टे सतिलान्दर्भान् दक्षिणाग्रान्निधापयेत्” श्रा॰ त॰ ब्रह्मपु॰।
“अ-संस्कृतप्रमीतानां, योगिनां, कुलयोषिताम्। उच्छिष्टंमागधेयं स्यात् दर्भेषु विकिरश्च यः” श्रा॰ त॰ ब्रह्मपु॰।
“प्रेतश्राद्धे यदुच्छिष्टं ग्रहे पर्य्युषितं च यत्। दम्पत्यो-र्भुक्तशेषञ्च न भुञ्जीत कदाचन” श्रा॰ त॰ स्मृतिः।
“उच्छिष्टंपाकपात्रेऽवशिष्टम्, ग्रहे उपरागे पर्य्युषितं,दम्पत्योराश्रमस्वामिनोर्भोजनानन्तरं पाकस्थाल्यामव-शिष्टमिति” श्राद्धचिन्तामणिः।

४ मघुनि। मक्षिकोच्छि-ष्टत्वात्तस्य तथात्वम्।
“उच्छिष्टं शिवनिर्माल्यम्--श्राद्धेप्रशस्यते” पु॰। उष्टिमोदनः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Left, rejected as food; (i. e. spit out of the mouth, or orts, crumbs, fragments, &c.)
2. Left, abandoned. E. उत् up, शिष् to leave as a residue, and क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्ट [ucchiṣṭa], p. p.

Left as a remainder

Rejected, abandoned; अन्˚ R.12.15.

Stale; ˚कल्पना stale idea or invention.

Unholy, impure; उच्छिष्टं तु यवक्रीतम- पकृष्टकमण्डलुम् Mb.3.136.14.

(Used actively). One who has not washed his mouth and hands after meals, and hence considered impure; न चोच्छिष्टः क्वचिद् व्रजेत् Ms.2.56;

ष्टम् Leaving, fragments remainder, (especially of food or sacrifice); उच्छिष्टमपि चामेध्यम् Bg.17.1; नोच्छिष्टं कस्यचिद्दद्यात् Ms.2.56.; so द्विज˚, गृध्र˚.

Honey. -Comp. -अन्नम् leavings, offal. -गणपतिः (or गणेशः) (opposed to शुद्ध गणपति) Gaṇesa as worshipped by the उच्छिष्टs (or men who leave the remains of their food in their mouth during prayer).-चाण्डालिनी a form of the goddess मातङ्गी. -भोजन, -भोजिन्, -भोक्तृ a. one who eats the leavings of another or eats the leavings of offerings to gods (as an attendant upon an idol). चिकित्सिकस्य क्रूरस्योच्छिष्टभोजिनः Ms.4.212. -भोजनम् eating the leavings of another.-मोदनम् Wax.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्ट/ उच्-छिष्ट mfn. left , rejected , stale

उच्छिष्ट/ उच्-छिष्ट mfn. spit out of the mouth (as remnants of food) TS. ChUp. S3Br. MBh. Ya1jn5. etc.

उच्छिष्ट/ उच्-छिष्ट mfn. one who has still the remains of food in the mouth or hands , one who has not washed his hands and mouth and therefore is considered impure , impure Gaut. Mn.

उच्छिष्ट/ उच्-छिष्ट n. that which is spit out

उच्छिष्ट/ उच्-छिष्ट n. leavings , fragments , remainder (especially of a sacrifice or of food) AV. S3Br. Ka1tyS3r. Mn. A1s3vGr2. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्ट न.
(उद् + शिष् + क्त) हविस् का बचा हुआ भाग (हविःशेष) जिससे यज्ञ के असमाप्त (अपूर्ण) भाग का अनुष्ठान किया जा सकता है, भा.श्रौ.सू. 9.17.7; ऋत्विक् लोग इसका भक्षण करते है, आप.श्रौ.सू. 18.6.11; भोजन का बचा हुआ भाग भी, भा.श्रौ.सू. 1.12.19; हि.गृ.सू. 1.13.8 (मधुपर्क)।

"https://sa.wiktionary.org/w/index.php?title=उच्छिष्ट&oldid=492177" इत्यस्माद् प्रतिप्राप्तम्