यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजनः, पुं, (उच्छिष्टं देवनैवेद्यावशिष्टं भो- जनं यस्य ।) देवनैवेद्यवलिभोजनकर्त्ता । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजन¦ पु॰ उच्छिष्टं पञ्चयज्ञावशिष्टं भोत्तनमस्य।

१ पञ्चयज्ञावशिष्टस्य भक्षके
“यज्ञशिष्टाशिनः सन्तोमुच्यन्तेसर्वकिल्विषैः” मनुना तथा भोजने किल्विषतारकत्व-कीर्त्तनात् तथा भोजनस्य कर्त्तव्यत्वम्। उच्छिष्टं देवनै-वेद्यावशिष्टं भोजनमस्य।

२ देवनैवेद्यभोजके च।
“तैर्दत्तमप्रदायैभ्योयो भुङ्क्ते स्तेन एव सः” गीतायां देवानिवेद्ने दोषश्रवणात् देवाय दत्त्वैव भोज्यता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजन¦ m. (-नः)
1. One who eats another's leavings.
2. The at- tendant upon an idol, whose food is the leavings of the deities. E. उच्छिष्ट orts, and भोजन food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजन/ उच्-छिष्ट--भोजन n. eating the leavings of another man Mn.

उच्छिष्टभोजन/ उच्-छिष्ट--भोजन m. one who eats another's leavings

उच्छिष्टभोजन/ उच्-छिष्ट--भोजन m. the attendant upon an idol (whose food is the leavings of offerings) L.

"https://sa.wiktionary.org/w/index.php?title=उच्छिष्टभोजन&oldid=228564" इत्यस्माद् प्रतिप्राप्तम्