यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छेद¦ पु॰ उद् + छिद--भावे घञ्।

१ समूलोत्पाटने

२ विनाशनेच
“किमिति सर्व्वपशूच्छेदः क्रियते” हितो॰
“ततःसत्यवत्यचिन्तयत् मा दौष्मन्तोवंश उच्छेदं व्रजेदिति” भा॰ आ॰

९५ अ॰।
“सतां भवोच्छेदकरः पिता ते” रघुः। भावे ल्युट्। उच्छेदनमप्यत्र न॰
“यस्तु नोच्छेदनंचक्रे कुशिकानामुदारधीः” आ॰ प॰

१६

३ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छेद¦ m. (-दः)
1. Cutting off or out.
2. Destroying, destruction.
3. [Page114-a+ 60] Cutting short, putting an end to
4. Excision. E. उत् and छिद् to cut, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छेदः [ucchēdḥ] दनम् [danam], दनम् 1 Cutting off.

Extirpation, eradication, destruction, putting an end to; सतां भवोच्छेदकरः पिता ते R.14.74.

Excision.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छेद/ उच्-छेद m. cutting off or out

उच्छेद/ उच्-छेद m. extirpation , destruction

उच्छेद/ उच्-छेद m. cutting short , putting an end to

उच्छेद/ उच्-छेद m. excision MBh. Pan5cat. Hit. Prab. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्छेद&oldid=492181" इत्यस्माद् प्रतिप्राप्तम्