यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु, क्ली स्त्री, (उ रोषोक्तिपूर्ब्बकं डयते इति । उ + डी + डु मितद्ब्रादित्वात् डुः ।) नक्षत्रम् । इत्यमरः ॥ (“तदोडुराजः कुकुभः करैर्मुखम्” । इति भागवतं । १० । २९ । २ । तथा रघुवंशे । १६ । ६५ । “इन्दुप्रकाशान्तरितोडुतुल्याः” ।) जले क्ली । इत्यमरटीकायां भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु स्त्री-नपुं।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

1।3।21।1।6

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्. दाक्षायिण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी॥

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु¦ स्त्री न॰ उड--बा॰ कु।

१ नक्षत्रे,

२ जले च स्त्रीत्वे वाऊङ्।
“इन्दुप्रकाशस्तिमितोडुतुल्याः”।
“उत्तम्भितो-डुभिरतीवतरां शिरोभिः” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु¦ fn. (-डुः-डु) A lunar mansion or constellation in the moon's path. n. (डु) Water. E. उत् above, डीङ् to go or fly, डु aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुः [uḍuḥ], f., उडु n. [उड्-वा ˚कु]

A lunar mansion; a star; इन्दुप्रकाशान्तरितोडुतुल्याः R.16.65.

Water (said to be n. only). -Comp. -गणाधिपः The moon. ˚पं The constellation मृगशिरस्. -चक्रम् zodiacal circle. -पः, -पम्, [उडुनि जले पाति]

raft, boat; तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् R.1.2; केनोडुपेन परलोकनदीं तरिष्ये Mk.8.23.

A kind of drinking vessel covered with leather; comm. on R.1.2. (-पः) the moon; गुणप्रकर्षादुडुपेन शम्भोर- लङ्ध्यमुल्लङ्घितमुत्तमाङ्गम् Mk.4.23.

पतिः, राज् the moon; जितमुडुपतिना Ratn.1.5; रसात्मकस्योडुपतेश्च रश्मयः Ku.5.22.

Varuṇa, regent of waters. -पथः the sky, the firmament.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु fn. a star Ragh. BhP. Ma1lav. etc.

उडु n. a lunar mansion or constellation in the moon's path VarBr2S. etc.

उडु n. water L.

"https://sa.wiktionary.org/w/index.php?title=उडु&oldid=492214" इत्यस्माद् प्रतिप्राप्तम्