डाउनलोड ]]

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुपः, पुं क्ली, (उडुनोजलात् पाति रक्षतीति । उडु + पा + क ।) भेलकम् । भेला माड् इत्यादि भाषा । तत्पर्य्यायः । प्लवः २ कोआलः ३ । इत्यमरः ॥ भेलकः ४ उडूपः ५ तरणः ६ तारणः ७ तारकः ८ । इति शब्दरत्नावली ॥ (“तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्” ॥ इति रघुवंशे । १ । २ ।) चन्द्रे पुं । इति मेदिनी ॥ (“अपश्यत् वदनं तस्य रश्मिवन्तमिवोडुपम्” । इति महाभारते । वनपर्ब्बणि ॥ चर्म्मावनद्धपान- पात्रं । यथा, -- “चर्म्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्” ॥ इति सज्जनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुप नपुं।

तृणादिनिर्मिततरणसाधनम्

समानार्थक:उडुप,प्लव,कोल

1।10।11।1।1

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु(डू)प¦ पु॰ उडुनि जले पाति पा--क।

१ प्लवे भेलायाम्। [Page1072-a+ 38]
“उडुपप्लवसन्तारोयत्र नित्यं भविष्यति” भा॰ आ॰

८१ अ॰।
“वहन्तोवारिबहुलं फेनोडुपपरिप्लुतम्। भा॰ व॰

१४

६ ।
“तितोर्षुर्दुस्तरं माहादुदुपेनास्मि सागरम्” रघुः। उडुरूपजलसन्तारहेतुत्वादस्य उडुपत्वम्। चर्मा-वनद्धयानपात्रे न॰ तच्छ्लोकव्याख्याने मल्लिनाथेन
“उडुपेनचर्मावनद्धयानपात्रेणेत्यभिधाय
“चर्माबनद्धमुडुपं प्लवकाष्ठंकस्ण्डवदिति” सज्जनोक्तिरुदाहृता। पृषो॰। उड-पोऽपि प्लवे अमरटी॰। उडूनि उडूर्पा नक्षत्राणिपाति पा--क।

२ चन्द्रे स हि ताराणां पतिरतस्त-द्रक्षकः। उडूनां दिवा हि सूर्य्यकिरणैरभिभवादप्रकाशत्वेनरात्रौ च प्रकाशवत्त्येन निशाधीशचन्द्रस्य ततपतित्वम्। एवम्
“नक्षत्राणामवीशत्वमोषिधीनां तथैव चेति” का॰ ख॰प्रजापतिना तदधीशत्वदानमुक्तम्”। गोतायामपि
“नक्षत्रा-णामहं शशी” इत्युक्तेः तन्मध्ये तस्य श्रेष्ठत्वादपि तत्पतिता
“सलिलमये शशिनि” वृह॰ सं॰ तस्य जलमयत्वोक्तेःउडुमयत्वात् जलमयत्वात् तस्य उडुपतित्वं वा बोध्यम्दक्षकन्याश्विन्यादितारापतित्वाद्वा तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुप¦ mn. (-पः-पं) A raft or float. m. (-पः) The moon. E. उडु as above, and प from पा to preserve, affix ड।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुप/ उडु--प mn. a raft or float MBh. Ragh. etc.

उडुप/ उडु--प mn. a kind of drinking vessel covered with leather Comm. on Ragh. i , 2

उडुप/ उडु--प m. the moon (the half-moon being formed like a boat) MBh. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=उडुप&oldid=507722" इत्यस्माद् प्रतिप्राप्तम्