यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुम्बरम्, क्ली, (उडुं वृणातीति । उडु + वृ + अच् ।) ताम्रम् । इति मेदिनी ॥ (“ताम्रं शुल्वमुडुम्बरम्” । इति वैद्यकरत्नमाला । कर्षार्थे यथा, -- “उडुम्बरश्च पर्य्यायैः कर्षएव निगद्यते” ॥ इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमाध्यायः ।) कर्षपरिमाणम् । इति वैद्यकपरिभाषा ॥

उडुम्बरः, पुं, (उडु + वृ + अच् ।) उदुम्बरवृक्षः । यज्ञडुमुर इति भाषा । तत्पर्य्यायः । जन्तुफलः २ यज्ञाङ्गः ३ हेमदुग्धकः ४ । इत्यमरः ॥ ब्रह्मवृक्षः ५ । इति रत्नमाला ॥ हेमदुग्धी ६ यज्ञफलः ७ यज्ञोडम्बरः ८ । इति शब्दरत्नावली ॥ सदाफलः ९ क्षीरवृक्षः १० शुचक्षुः ११ श्वेतवल्कलः १२ । इति जटाधरः ॥ अस्य गुणाः । उडुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रणुत् । मधुरस्तुवरो वर्ण्यो व्रणशोधनरोपणः ॥ इति भावप्रकाशः ॥ (“उडुम्बरफलं पक्वं चूर्णितं कर्षमात्रकम् । संलिहेन्मधुना सर्व्वमनुपानं सुखावहम्” ॥ इति वैद्यक रसेन्द्रसारसंग्रहे मूत्राघाताधिकारे ।) अन्यत् उदुम्बरशब्दे द्रष्टव्यम् ॥ देहली । गोव- राटेर निचेर काठ इति भाषा । पण्डम् । नपुं- सकमिति यावत् । कुष्ठरोगभेदः । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ(दु)डुम्बर¦ पु॰ उं शम्भुं वृणोति ख उम्बरः उत्कृष्टःउम्बरः प्रा॰ स॰ पृषी॰ दस्य वा डत्वम्। (यज्ञ डुमुर)

१ यज्ञाङ्गे वृक्षे

२ ताम्रे च, ग्रहावग्रहण्याम्

३ देहल्याम्

४ कुष्ठभेदे च न॰।
“उ(दु)डुम्बुरो यज्ञफलो यज्ञाङ्गो हेम-दुग्धकः। उदुडुम्बरोहितोरूक्षो गुरुपित्तकफास्रजित्। मधुरस्तुवरोवर्ण्ण्योव्रणशोधनरोपणः” इति भा॰ व॰ उक्त-गुणकः। तस्य विकारः अण्। औ(दु)डुम्बर तद्विकारेपात्रादौ त्रि॰। स्त्रियां ङीप्।
“गृहीत्वौडुम्बरं पात्रंजानुभ्यां धरणिं गतः” स्मृतिः।
“औडुम्बरीं स्पृष्ट्वागायेत” श्रुतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुम्बर¦ m. (-रः)
1. Glomerous fig tree, (Ficus glomirata, Rox.)
2. The threshold of a house.
3. A eunuch.
4. A species of leprosy with coppery spots.
5. A kind of worm, supposed to be generated in the blood, and to produce leprosy. n. (-र)
1. Copper.
2. A Karsha, a measure of two Tolas. E. उडु a constellation in the second case, वृ to screen, and अप् affix; it is also written ऊडुम्बर and उदुम्बर।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुम्बरः [uḍumbarḥ], 1 N. of a tree; Ficus Glomearata (Mar. औदुम्बर).

The threshold of a house. उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुम्बरः Bṛi. S.53.26.

A eunuch.

A part of a sacrifice.

A kind of leprosy with copper spots (-रम् also).

A kind of worm said to be produced in the blood and to cause leprosy.

रम् The fruit of the उदुम्बर tree.

Copper.

A Karṣa, a measure of two tolās. -Comp. -दला, -पर्णी the plant Croton Polyandra (दन्ती).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुम्बर m. (in Ved. written with द्, in Class. generally with ड्) , the tree Ficus Glomerata AV. TS. AitBr. S3Br. MBh. R. Sus3r. etc.

उडुम्बर m. a species of leprosy with coppery spots Car.

उडुम्बर m. the threshold of a house VarBr2S.

उडुम्बर m. a eunuch L.

उडुम्बर m. a kind of worm supposed to be generated in the blood and to produce leprosy L.

उडुम्बर m. membrum virile L.

उडुम्बर m. pl. N. of a people VarBr2S.

उडुम्बर n. a forest of उडुम्बरtrees Ta1n2d2yaBr.

उडुम्बर n. the fruit of the tree Ficus Glomerata S3Br.

उडुम्बर n. copper VarBr2S.

उडुम्बर n. a karsha (a measure of two तोलs) S3a1rn3gS.

"https://sa.wiktionary.org/w/index.php?title=उडुम्बर&oldid=492218" इत्यस्माद् प्रतिप्राप्तम्