यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा, स्त्री, (उत् + कठि + अ + टाप् ।) उत्क- लिका । इष्टलामे कालक्षेपासहिष्णुता । इत्यमरः ॥ कामादिजातस्मृतिः । इति भरतः ॥ उद्बाहुलकेन स्मरणम् । इति मधुः ॥ उत्केन दयितस्मरणम् । इति सुभूतिः ॥ प्रियाभिलाषादुन्मनस्कत्वं । इत्यन्ये ॥ (“गाढोत्कण्टां गुरुषु दिवसेष्वेषुगच्छत्सु बालाम्” । इति मेघदूते । ८३ । “यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया” । इति शाकुन्तले । ४ र्थ अङ्के ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा स्त्री।

कामादिजस्मृतिः

समानार्थक:उत्कण्ठा,उत्कलिका

1।7।29।1।4

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा¦ स्त्री॰ उद् + कठि--अ। इष्टलाभाय कालासहनरूमे

१ औत्सुक्ये

२ चिन्तयाञ्च।
“यास्यत्यद्य शकुन्तलेति हृदयंसंस्पृष्टमुत्कण्ठया” शकु॰।
“उत्कण्ठायां हृदि न कुरुतेकारणानां सहस्रम्” पदाङ्कदू॰
“त्वासुत्कणठा विरचित-[Page1076-a+ 38] पदम्” केकोत्कण्ठा भवनशिखिनः” मेघदू॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा¦ f. (-ण्ठा) Regretting, missing anything or person. E. उत् much, कठि to be sad, अङ् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा [utkaṇṭhā], 1 Anxiety, uneasiness (in general); यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया Ś4.5; अवाप्त˚ Māl.2.12. seized with fright, suddenly startled.

Longing for a beloved person or thing; दृष्टिरधिकं सोत्कण्ठ मुद्वीक्षते Amaru.28.

Regret, sorrow, missing any thing or person; गाढोत्कण्ठा Māl.1.15; Me.85.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा/ उत्-कण्ठा f. longing for (a beloved person or thing)

"https://sa.wiktionary.org/w/index.php?title=उत्कण्ठा&oldid=492234" इत्यस्माद् प्रतिप्राप्तम्