यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठितम्, त्रि, (उत्कण्ठा जातास्य । उत्कण्ठा + इतच् ।) उत्कण्ठायुक्तम् । तत्पर्य्यायः । उत्कं २ उत्सुकं ३ उन्मनः ४ । इति हेमचन्द्रः ॥ (“साश्रेणास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन” । इति मेघदूते । १०३ ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठित¦ त्रि॰ उत्कण्ठा जाताऽस्य तारकादि॰ इतच्।

१ उत्कण्ठायुक्ते

२ नायिकाभेदे स्त्री।
“सास्रेणाश्रुद्रुत-मविरतोत्कण्ठमुत्कण्ठितेन” मेघदू॰। नाषिकाभेदस्तु
“आगन्तुं{??} कृतचित्तोऽपि दैवान्नायाति यत् प्रियः। तद-नागमदुःखेन विरहोत्कणिटता तु सा” सा॰ द॰ उक्तः।
“उत्कण्ठिताऽसि तरले! न हि नहि सखि! पिच्छिलःपन्थाः सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठित¦ mfn. (-तः-ता-तं) Regretting, wishing or sorrowing for, distress- [Page115-a+ 60] ed, sorrowful. f. (-ता) A Woman whose husband or lover is absent. E. उत् much, कठि to be sad, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठित [utkaṇṭhita], p. p.

Anxious, uneasy.

Regretting, grieving for, sorrowful.

Longing for a beloved person or thing. -ता A mistress longing for her absent lover or husband, one of the eight heroines; she is thus defined -आगन्तुं कृतचित्तो$पि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ॥ S. D.121. उत्कण्ठितासि तरले, न हि न हि सीख पिच्छिलः पन्थाः ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठित mfn. lifting up the neck

उत्कण्ठित mfn. longing for , regretting , sorrowing for R. Das3. Vikr. etc.

उत्कण्ठित mfn. in love Ma1lav.

"https://sa.wiktionary.org/w/index.php?title=उत्कण्ठित&oldid=492235" इत्यस्माद् प्रतिप्राप्तम्