यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कुणः, पुं, (उत् + कुण + क ।) केशकीटः । उकुण इति भाषा । तत्पर्य्यायः । मत्कुणः २ कोणकुणः ३ उद्दंशः ४ किटिभः ५ । इति हेमचन्द्रः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कुण¦ त्रि॰ उत्तोल्य कुण्यते हिंस्यते कुण--हिंसने अद॰चुरा॰ कर्म्मणि अच्। उत्तोल्य हिंस्ये (उकुण)ख्यरते केशकीष्टे हेयच॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कुण¦ m. (-णः) A bug. E. उत् high, loud, and कुण् to call, क affix; also उङ्कुण।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कुणः [utkuṇḥ], 1 A bug.

A louse.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कुण/ उत्-कुण m. a bug

उत्कुण/ उत्-कुण m. a louse L. (See. मत्कुण.)

"https://sa.wiktionary.org/w/index.php?title=उत्कुण&oldid=492259" इत्यस्माद् प्रतिप्राप्तम्