यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रमण¦ n. (-णं)
1. Going up or out.
2. Surpassing, exceeding. E. उत् before क्रम् to go, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रमणम् [utkramaṇam], 1 Going up or out, departure.

Ascent, soaring aloft.

Surpassing, exceeding.

The flight or passage of the soul (out of the body), i. e. death (= प्राणोत्क्रमणम्) देहादुत्क्रमणं चास्मात्पुनर्गर्भे च संभवम् Ms.6.63; विष्वङ्ङ्न्या उत्क्रमणे भवन्ति Kaṭh.2.6.16; Ch. Up.8.6.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रमण/ उत्-क्रमण n. going up or out , soaring aloft , flight

उत्क्रमण/ उत्-क्रमण n. stepping out VS. ChUp. etc. Ka1tyS3r.

उत्क्रमण/ उत्-क्रमण n. surpassing , exceeding

उत्क्रमण/ उत्-क्रमण n. departing from life , dying , death Kat2hUp. (See. प्राणो-त्क्र्.)

"https://sa.wiktionary.org/w/index.php?title=उत्क्रमण&oldid=492272" इत्यस्माद् प्रतिप्राप्तम्