यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमाङ्गम्, क्ली, (उत्तमं प्रशम्तमङ्गं ।) मस्तकं । इत्थ- मरः ॥ (“कश्चित् द्विषत्खङ्गहृतोत्तमाङ्गः” । इति रघौ । ७ । ५१ । “बभौ पतद्गङ्गैवोत्तमाङ्गे” । इति कुमारे ॥ ७ । ४१ । मुखम् । यथा, मानवे १ । ९३ ॥ “उत्तमाङ्गोद्भवाज्ज्येष्ठात् ब्राह्मणश्चैव धारणात् । सर्ष्वस्यैवास्य सर्गस्य धर्म्मतो ब्राह्मणः प्रभुः” ॥ उत्तमाङ्गं मुखं इति तट्टीका ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमाङ्ग नपुं।

शिरः

समानार्थक:उत्तमाङ्ग,शिरस्,शीर्ष,मूर्धन्,मस्तक,कम्,वराङ्ग

2।6।95।1।1

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : केशः,केशवृन्दम्,कुटिलकेशाः,ललाडगतकेशाः,शिखा,शिरोमध्यस्थचूडा

पदार्थ-विभागः : अवयवः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमाङ्ग¦ n. (-ङ्गं) The head. E. उत्तम chief, and अङ्ग member.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमाङ्ग/ उत्तमा n. the highest or chief part of the body , the head Mn. MBh. Bhag. Sus3r. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्तमाङ्ग&oldid=492304" इत्यस्माद् प्रतिप्राप्तम्