यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजितम्, क्ली, (उत् + तिज् + णिच् + क्त ।) अश्व- चतुर्थगतिः । सा च मध्यवेगेन या गतिः । तत्प- र्य्यायः । रेचितम् २ । इति हेमचन्द्रः ॥ प्रेरिते त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजित¦ त्रि॰ उद् + तिज--णिच्--क्त।

१ प्रेरिते,

२ उद्दीपितेच। भावे क्त।

३ प्रेरणायाम्

४ उद्दीपने च न॰
“उत्ते-जितं मध्यवेगं योजनं श्लथवल्गया” इत्युक्ते

५ अश्वगतिभेदे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजित¦ mfn. (-तः-ता-तं)
1. Sent, dispatched.
2. Animated, excited.
3. Whetted, sharpened, polished. m. (-तः) Moving in the longe, sidling, one of a horse's five paces. E. उत्, before तिज् to sharpen, and क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजित [uttējita], p. p.

Instigated, excited.

Animated.

Sent.

Sharpened, polished &c.

तम् An inducement.

One of the five paces of a horse, sidling; moderate velocity in a horse's pace; उत्तेजितं मध्य- वेगं योजनं श्लथवल्गया ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजित/ उत्-तेजित mfn. incited , animated , excited , urged

उत्तेजित/ उत्-तेजित mfn. sent , despatched

उत्तेजित/ उत्-तेजित mfn. whetted , sharpened , furbished , polished

उत्तेजित/ उत्-तेजित n. an incentive , inducement

उत्तेजित/ उत्-तेजित n. sidling one of a horse's five paces

उत्तेजित/ उत्-तेजित n. moderate velocity in a horse's pace L.

"https://sa.wiktionary.org/w/index.php?title=उत्तेजित&oldid=492375" इत्यस्माद् प्रतिप्राप्तम्