यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्नः, त्रि, (उत् + पद् + क्त ।) उत्पत्तिविशिष्टः । जातः । उद्भूतः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्न¦ त्रि॰ उद् + पद--क्त। उद्भूते।
“औरसे पुनरुत्पन्नेतृतीयांशहराः सुताः” स्मृ॰
“उत्पन्नस्य पुनरनुत्पादः” न्यायप्र॰ उत्पन्नेन हरति उत्सङ्गा॰ ठञ्। औत् पन्निकतेन हारके त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Born, produced.
2. Known, ascertained.
3. Risen, gone up.
4. Acquired, gained.
5. Effected, accomplished.
6. Occurred, happened. E. उत्, पद् to go, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्न [utpanna], p. p.

Born, produced, arisen.

Risen, gone up.

Acquired, gained.

Effected, accomplished.

Occurred.

Known, ascertained. -Comp. -अधिकारः remention, restatement; समाने पूर्ववत्त्वादुत्पन्ना- धिकारः स्यात् । MS.7.1.13. (where शबर explains उत्पन्ना- धिकार as अनुवाद); Also 7.3.9. -तन्तु a. having a line of descendants. -भक्षिन् a. living from hand to mouth, (eating what is earned). -विनाशिन् a. perishing as soon as born.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्न/ उत्-पन्न mfn. risen , gone up

उत्पन्न/ उत्-पन्न mfn. arisen , born , produced R. Mn. Katha1s. etc.

उत्पन्न/ उत्-पन्न mfn. come forth , appeared

उत्पन्न/ उत्-पन्न mfn. ready Ya1jn5.

उत्पन्न/ उत्-पन्न mfn. mentioned , quoted ( esp. fr. the वेद) Jaim.

"https://sa.wiktionary.org/w/index.php?title=उत्पन्न&oldid=492390" इत्यस्माद् प्रतिप्राप्तम्