यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पलम्, क्ली, (उत्पलतीति । पल गतौ पचाद्यच् ।) नोलकमलम् । कुष्ठौषधिः । इति विश्वः ॥ पुष्पम् । इति मेदिनी ॥ जलजपुष्पमात्रम् । तच्च पद्मकुमुदादि । तत्पर्य्यायः । कुवलयम् २ । इत्यमरः ॥ कुबलम् ३ । इति जटाधरः ॥ कुवेलम् ४ । इति शब्दरत्नावली ॥ (यथा रघौ ३ । ३६ । “नवावतारं कमलादिवोत्पलम्” ।) तस्य गुणाः । कषायत्वम् । मधुरत्वम् । शीतत्वम् । पित्तकफरक्तनाशित्वञ्च । इति राजवल्लभः ॥ जलपुष्पविशेषः । कोञि इति हिन्दी भाषा । तत्पर्य्यायः । अनुष्णम् २ रात्रिपुष्पम् ३ जलाह्वयम् ४ हिमाब्जम् ५ निशापुष्पम् ६ । अस्य गुणाः । शीतत्वम् । स्वादुत्वम् । पित्तरक्तार्त्तिदोषनाशित्वम् । दाहश्रमवमिभ्रान्तिकृ- मिज्वरहरत्वञ्च । इति राजनिर्घण्टः ॥ (“उत्पलानि कषायाणि पित्तरक्तहराणि च” । इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम् ॥ “तस्मादल्पान्तरगुणे विद्यात्कुवलयोत्पले” । इति सुश्रुते सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः ॥)

उत्पलः, त्रि, (उद्गतं पलं मांसं यस्मात् सः ।) मांसशून्यः । इति विश्वः हेमचन्द्रश्च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल नपुं।

कुवलयम्

समानार्थक:उत्पल,कुवलय

1।10।37।1।1

स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च। इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे॥

अवयव : उत्पलकन्दः

 : शुक्लकल्हारम्, रक्तकल्हारम्, नीलोत्पलम्, शुक्लोत्पलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

उत्पल नपुं।

कुष्ठः

समानार्थक:व्याधि,कुष्ठ,पारिभाव्य,वाप्य,पाकल,उत्पल

2।4।126।1।6

व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्. शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल¦ न॰ उद् + पल--अच्।

१ नीलपद्मे,

२ कुमुदादौ,

३ कुष्ठो-षघौ च। उत्क्रान्तं पलं मासम् अत्या॰ समा॰।

४ मांसशून्ये त्रि॰।
“गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्-पलानान्” मेघ॰।
“यत्रोत्पलदलक्लैव्यमस्त्राण्यापुःसुरद्विषाम्”
“मुहूर्त्तकर्णोत्पलतां प्रपेदे”
“नवावतारंकमलादिवोत्पलम्” रघुः
“अन्योन्यमुत्पीडयदुत्पलाक्ष्याः” कुमा॰। तच्च त्रिविधं नीलं रक्तंश्वेतञ्च
“ध्रुवंसनीलोत्पलपत्रधारया” शकु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल¦ mfn. (-लः-ला-लं) Thin. n. (-लं)
1. A blue lotus, (Nymphæa cærula.) [Page118-a+ 60]
2. A plant, (a Costus:) see कुष्ट।
3. A water-lily in general.
4. A flower in general. f. (-ली)
1. A kind of cake made with unwinnowed corn. E. उत् up, पल् to go or grow, अच् affix, and fem. टाप् or ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल [utpala], a. [उत्क्रान्तः पलं मांसम्] Fleshless, emaciated, lean. -ली A kind of cake made with unwinnowed corn.

लम् A blue lotus, any lotus or water lily; नवावतारं कमलादिवोत्पलम् R.3.36,12.86; Me.26; नीलो- त्पलपत्रधारया Ś.1.18; so रक्त˚.

The plant Costus Speciosus (कोष्ठ).

A plant in general. -Comp. -अक्ष, -चक्षुस् a. lotus-eyed. -आभ a. lotus-like. -कोष्ठम् N. of a plant (Mar. कोष्ठकोळिंजन). -गोपा N. of a plant (Mar. श्वेत उपळसरी), the प्रियंगु creeper. -गन्धिकम् a variety of sandal of the colour of brass (which is very fragrant).

पत्रम् a lotus-leaf.

a wound on the breast caused by a female's finger-nail, (generally made by lover's finger-nail); nail-print.

a Tilaka or mark on the forehead made with sandal.

a broad-bladed knife or lancet. -पत्रकम् a broad-bladed knife or lancet. -भेद्यकः a kind of bandage. -माला N. of a lexicon compiled by Utpala -राजः N. of a poet. -शारिवा see उत्पलगोपा (= श्यामा Ichno Carpus Frutescens (Mar. काळी उपळसरी). -श्रीगर्भः N. of a Bodhisattva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल/ उत्-पल n. (and m. L. ) , ( पल्" to move " T. ; fr. पल्= पट्, " to burst open " BRD. ), the blossom of the blue lotus (Nymphaea Caerulea) MBh. R. Sus3r. Ragh. Megh. etc.

उत्पल/ उत्-पल n. a seed of the Nymphaea Sus3r.

उत्पल/ उत्-पल n. the plant Costus Speciosus Bhpr. VarBr2S.

उत्पल/ उत्-पल n. any water-lily

उत्पल/ उत्-पल n. any flower L.

उत्पल/ उत्-पल n. a particular hell( Buddh. )

उत्पल/ उत्-पल m. N. of a नाग

उत्पल/ उत्-पल m. of an astronomer

उत्पल/ उत्-पल m. of a lexicographer

उत्पल/ उत्-पल m. of several other men

उत्पल/ उत्-पल (fr. पल, " flesh " , with 1. उद्in the sense of " apart ") , fleshless , emaciated L.

उत्पल/ उत्-पल n. N. of a hell L.

"https://sa.wiktionary.org/w/index.php?title=उत्पल&oldid=507920" इत्यस्माद् प्रतिप्राप्तम्