शिशुपालवधे प्रथमसर्गे 7,8,9,15,21,22,49,57,60,70,75।
शिशुपालवधे द्वितीयसर्गे 4,7,32,67।
शिशुपालवधे तृतीयसर्गे 5,6,7,9,10,15, 18,29, 33,34,35,39,40,41,42,43,46,49,55,69,70,71,72,73,77,78।
शिशुपालवधे चतुर्थसर्गे1,2,4,7,25,32,35,42, 43,46,47,50,58, 68।
शिशुपालवधे पञ्चमसर्गे 2,3,9,11,16,19,20,27,30,31,32,38,52,69।
शिशुपालवधे षष्ठसर्गे 5,6,7,8,13,19,34,36,39,42,44,45,50,51,52, 53,54, 58,59,62,64,65,66,67,69,70,78,79।
शिशुपालवधे सप्तमसर्गे 13,25,26,28,30,42,55,58,60,62,64,65।
शिशुपालवधे अष्टमसर्गे 3,4,8,14,15, 16,27,33,34,35,40,42,48,49,50,51,53,60,62,63,66,71।
शिशुपालवधे नवमसर्गे8,15,17,18,22,25,26,28,30,34,39,40,42,49,63,64,66,70,71,72,80,84।
शिशुपालवधे दशमसर्गे2,6,7,9,11,14,30,34,45,46,48,49,50,74,75,77,84,85,91।
शिशुपालवधे एकादशसर्गे12,16,18,22,24,30,31,38,43,44,45,46,49,51,53,60,61,62,63।
शिशुपालवधे द्वादशसर्गे5,17,19,43,50,63,64,66,70,71,75,76।
शिशुपालवधे त्रयोदशसर्गे 2,11, 12,25,26,30,36,37,39,45,46,47,51,57,67।
शिशुपालवधे चतुर्दशसर्गे 1,25,28,76,77 ।
शिशुपालवधे पञ्चदशसर्गे 3,7,8,47,49, ।
शिशुपालवधे सप्तदशसर्गे 3,5,9,10,14,16,26,31,32,36,41,49,55,58,60,65,68।
शिशुपालवधे अष्टादशसर्गे1,3,7,8,10,24,41,43,44,48,54,63,67,68,69,73,75, 78,79।
शिशुपालवधे नवदशसर्गे 24,28,68,70,71,81,85,100,110,116,117।
शिशुपालवधे विंशसर्गे 4,6,8,14,16,20,28,45,48,64,68,69,70, (295)।

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा, स्त्री, (उत्पेक्षते इति उत् + प्र + ईक्ष + अ + टाप् ।) अनवधानम् । इति मेदिनी ॥ काव्या- लङ्कारविशेषः । तस्य लक्षणम् । “सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्” । “अस्यार्थः । प्रकृतस्य उपमेयस्य समेन उपमानेन यत् सम्भावनं मिथ्यात्वेन वर्णनम्” । इति काव्य- प्रकाशः ॥ (अस्या भेदा बहवः । यदुक्तं साहित्य- दर्पणे, दशमपरिच्छेदे । ५६ -- ६२ ॥ “भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना । वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥ वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः । जातिर्गुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥ तदष्टधापि प्रत्येकं भावाभावाभिमानतः । गुणक्रियास्वरूपत्वात् निमित्तस्य पुनश्च ताः ॥ द्वात्रिंशद्विधतां यान्ति तत्र वाच्याभिदाः पुनः । विना द्रव्यं त्रिधा सर्व्वाः स्वरूपफलहेतुगाः ॥ उक्त्यनुक्त्योर्निमित्तस्य द्बिधा तत्र स्वरूपगाः । प्रतीयमानामेदाश्च प्रत्येकं फलहेतुगाः ॥ उक्त्यनुक्तोः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा । अलङ्कारान्तरोत्था सा वैचित्रमधिकं वहेत् ॥ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः” ॥ विस्तृतिस्तु अलङ्कारशब्दे द्रष्टव्या ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा¦ स्त्री उद् + प्र + ईक्ष--अ। उद्भावने अर्थालङ्कारभेदेअलङ्कारशब्दे पृष्ठे

३९

५ विवृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा¦ f. (-क्षा)
1. Indifference, carelessness.
2. Ironical comparison.
3. Comparison in general, poetical or rhetorical. E. उत् and प्र prefixed to ईक्ष् to see, अङ् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा [utprēkṣā], 1 Conjecture, guess.

Disregarding, carelessness, indifference.

(In Rhet.) A figure of speech, 'Poetical fancy', which consists in supposing उपमेय and उपमान as similar to each other in some respects and in indicating, expressly or by implication, a probability of their identity based on such similarity; it is the imagining of one object under the character of another; संभावनमथोत्प्रेक्षा प्रकृतस्य परेण यत् K. P.1; e. g. लिम्पतीव तमो$ङ्गानि वर्षतीवाञ्जनं नभः Mk.1.34; स्थितः पृथिव्या इव मानदण्डः Ku.1.1. It is usually expressed by इव, or by words like मन्ये, शङ्के, ध्रुवम्, प्रायः, नूनम् &c. (see Kāv.2.234); cf. S. D.686-692 and R. G. under उत्प्रेक्षा also.

A parable.

An ironical comparison.-अवयवः A kind of simile -Comp. -वल्लभः N. of a poet.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा/ उत्-प्रे f. the act of overlooking or disregarding

उत्प्रेक्षा/ उत्-प्रे f. carelessness , indifference Ven2is.

उत्प्रेक्षा/ उत्-प्रे f. observing L.

उत्प्रेक्षा/ उत्-प्रे f. (in rhetoric) comparison in general , simile , illustration , metaphor

उत्प्रेक्षा/ उत्-प्रे f. a parable

उत्प्रेक्षा/ उत्-प्रे f. an ironical comparison Sa1h. Va1m. Kpr.

"https://sa.wiktionary.org/w/index.php?title=उत्प्रेक्षा&oldid=492424" इत्यस्माद् प्रतिप्राप्तम्