यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स पुं।

जलस्रवणस्थानम्

समानार्थक:उत्स,प्रस्रवण

2।3।5।2।1

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स¦ पु॰ उनत्ति जलेन उन्द--स किच्च नलोपः। पर्व्वतादेः

१ स्रवज्जलस्य पातस्थाने।

२ जलप्रवाहे च
“आसिञ्चिन्नुत्वम्गौतमाय तृष्णजे” ऋ॰

१ ,

५४ ,

५ ,
“विष्णोः पदे वरग्रेमध्व उत्सः” ऋ॰

१ ,

५४ ,

५ बहु साकं सिषिचुरुत्स-मुद्रिणम्”

२ ,

२४ ,

४ ,
“उत्सो वा तत्र जायतां ह्रदो वापुण्डरीकवान्” उथ॰

६ ,

१०

६ ,

१ , उत्से भवः उत्सा॰अञ्। औत्स तद्भवे त्रि॰

३ ऋषिभेदे ततः गोत्रेअश्वादि॰ फञ् औत्सायन तद्गोत्रे पुंस्त्री॰ स्त्रियां ङीप्[Page1129-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स¦ m. (-त्सः) A fountain, a spring. E. उन्द् to wet, and स Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सः [utsḥ], [उनत्ति जलेन, उन्द्-स किच्च नलोपः Uṇ.3.68]

A spring, fountain; विष्णोः पदे परमे मध्व उत्सः Rv.1.154.5; यथारण्यान्यामुत्साश्चरन्तः Śat. Br.

A watery place.-Comp. -धिः Ved. a well. नुनुद्र उत्सधिं पिबध्यै Rv.1.88.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स m. ( उद्Un2. iii. 68 ) , a spring , fountain (metaphorically applied to the clouds) RV. AV. VS. TBr. Sus3r. Das3.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Utsa : m. (pl.): Name of a people from the Dakṣiṇāpatha.


A. Location: They are counted with Talavaras, Andhrakas and others as natives of the Dakṣiṇāpatha (dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ/utsāḥ…) 12. 200. 39.


B. Description: They are described as those who do not believe in Bhūtapati as the superintendent of all beings (niradhyakṣāḥ) 12. 200. 38; they are sinful and lead the life of dogs, crows, balaṣ (a kind of crow ?) and vultures; they roam all over this earth; they did not exist in Kṛtayuga, but were to be found from Tretāyuga onwards 12. 200. 41-42 (for citation see above Uttarāpatha ).


_______________________________
*2nd word in right half of page p638_mci (+offset) in original book.

previous page p637_mci .......... next page p639_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Utsa : m. (pl.): Name of a people from the Dakṣiṇāpatha.


A. Location: They are counted with Talavaras, Andhrakas and others as natives of the Dakṣiṇāpatha (dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ/utsāḥ…) 12. 200. 39.


B. Description: They are described as those who do not believe in Bhūtapati as the superintendent of all beings (niradhyakṣāḥ) 12. 200. 38; they are sinful and lead the life of dogs, crows, balaṣ (a kind of crow ?) and vultures; they roam all over this earth; they did not exist in Kṛtayuga, but were to be found from Tretāyuga onwards 12. 200. 41-42 (for citation see above Uttarāpatha ).


_______________________________
*2nd word in right half of page p638_mci (+offset) in original book.

previous page p637_mci .......... next page p639_mci

"https://sa.wiktionary.org/w/index.php?title=उत्स&oldid=492429" इत्यस्माद् प्रतिप्राप्तम्