यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सर्गः पुं, (उत् + सृज् + घञ् ।) त्यागः । दानम् । वर्ज्जनम् । (यथा, कुमारे । ७ । ३५ ॥ “श्रीलक्षणोत्सर्गविनोतवेशाः” । “तयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः” । इति मेघदूते । २० ॥ यथा, मनुः । ११ । १९३ । “तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च” ।) सामान्यविधिः ॥ इति हेमचन्द्रः ॥ (यथा, कुमारे । २ । २७ । “अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः” ।) साग्निकर्त्तव्यक्रियाविशेषः । इति तिथ्यादितत्त्वम् । अथ वैधोत्सर्गविधिः । स्नानसन्ध्याचमनानि कृत्वा नारायणनवग्रहगुरून् संपूज्य देयद्रव्यं वामहस्तेन धृत्वा दक्षिणहस्थेन त्रिरभ्यर्च्च्य तद्द्रव्याधि- पतिदेवतां सम्प्रदानञ्च अर्च्चयित्वा संकल्प्य कुश- तिलजलत्यागपूर्ब्बकदानम् । इति स्मृतिः ॥ (अपानवायोर्व्यापारः । मलमूत्रादिवर्ज्जनम् ॥ उत्सज्यते विण्मूत्रमनेनेति व्युत्पत्त्या पाय्विन्द्रियम् । यथा, -- यथा, मनुः । १२ । १२१ । “मनसीन्द्रं दिशः श्रोत्रे क्लान्ते विष्णं बले हरम् । वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सर्ग¦ पु॰ उद् + सृज--कर्मणि घञ्।

१ सामान्यविधाने, तस्या-सति बाधके सर्व्वतः प्रसृतत्वात्तथात्वम्।
“क्वचिदपवा-दविषर्येऽप्युसर्गोऽभिनिविशते” पात॰ भा॰।
“अपवादैरि-वोत्सर्गाः--कृतव्यावृत्तयः परैः” कुमा॰

२ न्याय्ये। भावे[Page1129-b+ 38] घञ्।

३ अपानवायोर्व्यापारे विष्ठोत्सर्गः

४ त्यागे

५ दाने
“तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च” मनुः
“श्री-लक्षणोत्सर्गविनीतवेशाः” कुमा॰

६ समाप्तौ व्रतोत्सर्गः।
“उत्सर्गमेके सुत्योपगुणत्वात्” आश्व॰ श्रौ॰

१ ,

४ ,

२१ , ॰
“स्तोमोत्सर्गो वैकस्याह्नः” कात्या॰

२४ ,

७ ,

२५ ,

७ वार्षि-कवेदपाठसमाप्तौ। वेदाध्ययनोत्सर्गकालश्च मिता॰दर्शितो यथा
“पौषमासस्य रोहिण्यामष्टकायामथापिवा। जलान्ते छन्दसां कुर्य्यादुत्सर्गं विधिवद्बहिः” या॰
“पौषभासस्य रोहिण्यामष्टकायां ग्रामाद्बहिर्जलसमीपेछन्दसां वेदानां स्वगृह्योक्तबिधिना उत्सर्गं कुर्य्यात्। यदा पुनर्भाद्रमासे उपाकर्भ तदा माघशुक्लस्य प्रथमदिवसेउत्सर्गं कुर्यात्। यथोक्तं मनुना
“पौषे तु छन्दसांकुर्याद्बहिरुत्सर्जनम्बुधः। माघशुक्लस्य वा प्राप्ते पूर्वाह्णेप्रथमेऽहनीति”। तदनन्तरम्पक्षिणीमहोरात्रं वा बिरम्यशुक्लपक्षेषु वेदान् कृष्णेष्वङ्गान्यधीयीत। यथाह मनुः
“यथाशास्त्रन्तु कृत्वैवमुत्सर्गं छन्दसां बहिः। बिरमे-त्पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम्। अत उर्द्धं तु छ-न्दांसि शुक्लेषु नियतः पठेत्। वेदाङ्गानि तु सर्बाणिकृष्णपक्षेषु सम्पठेदिति”। अत्रानध्यायमाह या॰
“त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु। उपाकर्मणिचोत्सर्गे स्वशाखश्रोत्रिये तथा”
“उत्सर्गे मनूक्तप-क्षिण्यहोरात्राभ्यां सहास्य विकल्प” इति मिता॰
“ओंपूर्वाव्याहृतीः सावित्रीञ्च त्रिरभ्यस्य वेदादिमारभेत्”
“तथो-त्सर्गे” आश्व॰ गृ॰

३ ,

५ ,

१२ ,

१३ , उत्सर्जनशब्दे विवृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सर्ग¦ m. (-र्गः)
1. Abandoning, quitting.
2. Resigning, retiring from.
3. Giving, donation.
4. Any precept or rule.
5. Presentation of any thing promised to a god or Brahman, with suitable ceremonies.
6. A particular ceremony prepartory to a course of the Vedas.
7. Dejection, excretion, voiding by stool, &c. E. उत् before सृज् to quit, to leave, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सर्गः [utsargḥ], 1 Laying or leaving a side, abandoning, suspension; श्रीलक्षणोत्सर्गविनीतवेवाः Ku.7.45.

Pouring out, dropping down, emission; तोयोत्सर्गद्रुततरगतिः Me.19, 39; so शुक्र˚.

A gift, donation, giving away; (धनस्य) उत्सर्गेण शुध्यन्ति Ms.11.193.

Spending; अर्थ˚ Mu.3.

Loosening, letting loose; as in वृषोत्सर्गः

An oblation, libation.

Excretion, voiding by stool &c.; पुरीष˚, मलमूत्र˚.

Completion (as of study or a vow); cf. उत्सृष्टा वै वेदाः (opp. उपाकृता वै वेदाः).

A general rule or precept (opp. अपवाद a particular rule or exception); अपवादैरिवो- त्सर्गाः कृतव्यावृत्तयः परैः Ku.2.27, अपवाद इवोत्सर्गं व्यावर्तयितु- मीश्वरः R.15.7.

Offering what is promised (to gods, Brāhmaṇas &c.) with due ceremonies.

The anus; मित्रमुत्सर्गे Ms.12.121.

A heap, mass; अन्नस्य सुबहून् राजन्नुत्सर्गान्पर्वतोपमान् Mb.14.85.38.

Dedication, securing the services (of priests). उत्सर्गे तु प्रधानत्वात् etc. MS.3.7.19. (where शबर paraphrases उत्सर्ग by परिक्रय).-Comp. -समितिः carefulness in the act of excretion so that no living creature be hurt (Jaina).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सर्ग/ उत्-सर्ग etc. See. col. 3.

उत्सर्ग/ उत्-सर्ग m. pouring out , pouring forth , emission , dejection , excretion , voiding by stool etc. R. Mn. Megh. Sus3r. etc.

उत्सर्ग/ उत्-सर्ग m. Excretion (personified as a son of मित्रand रेवती) BhP. vi , 18 , 5

उत्सर्ग/ उत्-सर्ग m. laying aside , throwing or casting away Gaut. Kum.

उत्सर्ग/ उत्-सर्ग m. loosening , setting free , delivering (N. of the verses VS. xiii , 47-51 ) S3Br. Ka1tyS3r. Pa1rGr2. MBh. etc.

उत्सर्ग/ उत्-सर्ग m. abandoning , resigning , quitting , retiring from , leaving off

उत्सर्ग/ उत्-सर्ग m. suspending

उत्सर्ग/ उत्-सर्ग m. end , close Ka1tyS3r. A1s3vS3r. and A1s3vGr2. MBh. Mn. etc.

उत्सर्ग/ उत्-सर्ग m. handing over , delivering

उत्सर्ग/ उत्-सर्ग m. granting , gift , donation MBh.

उत्सर्ग/ उत्-सर्ग m. oblation , libation

उत्सर्ग/ उत्-सर्ग m. presentation (of anything promised to a god or Brahman with suitable ceremonies)

उत्सर्ग/ उत्-सर्ग m. a particular ceremony on suspending repetition of the वेदMn. iv , 97 ; 119 Ya1jn5. etc.

उत्सर्ग/ उत्-सर्ग m. causation , causing Jaim. iii , 7 , 19

उत्सर्ग/ उत्-सर्ग m. (in Gr. )any general rule or precept (opposed to अप-वाद, See. ) Kum. Ka1s3. Siddh. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Mitra and रेवती Bha1. VI. १८. 6.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सर्ग पु.
(उद् + सृज् + घञ्) 1. यह उद्घोषणा कि कोई विशिष्ट वस्तु यजमान द्वारा समर्पित कर दी गयी है, हि.आ.ध. II.ii.892; 2. पशुओं को मुक्त करने के लिए उनका (पशुओं का) उल्लेख करने वाले मन्त्र, का.श्रौ.सू. 17.5.19 ‘इमं मा हिंसीः’, वा.सं. 13.47, आदि, बहु. मोचन-मन्त्र, मा.श्रौ.सू. 6.1.7.293; 3. मधुपर्क के समय गाय को मारने के बजाय उसको छोड़ देना; और उस स्थिति में अन्य मांस से एक भोज्य तैयार किया जाता है, हि.गृ.सू. 1.13; 2.14; 4. (विशिष्ट मन्त्रों अथवा अनुष्ठानों को छोड़ देना (त्यागना), का.श्रौ.सू. 1.2.16 (नोत्सर्गयोगात्) शां.श्रौ.सू. 3.16.19; 5. किसी सत्र के निश्चित दिवसों एवं कर्मकाण्डों की उपेक्षा अथवा अतिक्रमण का कृत्य, आप.श्रौ.सू. 21.25.5; उस प्रकार की भूलों अथवा अनुष्ठान से युक्त कृत्य ‘उत्सर्गिणामयनम्’ कहलाता है, जो गवामयन का एक प्रकार है, आप.श्रौ.सू. 21.24-25। उत्तिष्ठासेत् उत्सर्ग 162

"https://sa.wiktionary.org/w/index.php?title=उत्सर्ग&oldid=492435" इत्यस्माद् प्रतिप्राप्तम्