यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादनम्, क्ली, (उत् + सद् + णिच् + ल्युट् ।) समु- ल्लेखः । उद्वाहनम् । उद्वर्त्तनम् । इति मेदिनी ॥ (“उत्सादनञ्च गात्रानां स्नापनोच्छिष्टभोजने” । इति मनुः । २ । २०९ ॥ विनाशः । उन्मूलनम् ॥ “पूर्ब्बं क्षत्रबधं कृत्वा गतमन्युर्गतज्वरः । क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्” ॥ इति रामायणम् । १ । ७४ । २१ ॥ औषधलेपना- दिना व्रणस्य संशोधनम् । तथा, -- सुश्रुते । “अपामार्गोऽश्वगन्धा च तालपत्री सुवर्च्चला । उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः” ॥ “उत्सादनात् भवेत् स्त्रीणां विशेषात्कान्तिमद्वपुः । प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्” ॥ इति चिकित्सितस्थाने २४ अध्याये सुश्रुतेनोक्तम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादन नपुं।

उद्वर्तनद्रव्येणाङ्गनिर्मलीकरणम्

समानार्थक:उद्वर्तन,उत्सादन

2।6।121।2।2

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा। उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादन¦ उद् + सद--णिच्--ल्युट्।

१ उत्सारणे,

२ उद्वर्त्तने कषायद्रव्येण स्नेहाद्यपसारणे

३ उच्छेदकरणे
“उत्सादानार्थंलोकानां रात्रौ घ्नन्ति ऋषीनिह” भा॰ व॰

१०

३ अ॰।
“उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः” भा॰व॰

१०

० अ॰।
“न हि द्वैतवने किञ्चित् विद्यतेऽन्यत् प्रयोज-नम्। उत्सादनमृते तेषां वनस्थानां महाद्युते!” भा॰व॰

२३

७ अ॰। स्थानान्तरनयने
“क्रयणवेद्यारम्भण प्रव-र्ग्योत्सादनेत्या॰” कात्या॰

१४ ,

१ ,

१३ ,
“उपसदन्ते प्रव-र्ग्योत्सादनम्” कात्या॰

१८ ,

३ ,

१० । उत्साद्यतेऽत्र उद् +सद--णिच् आधारे ल्युट्। महावीरादिपरित्यागदेशे।
“उत्सादनदेशं गच्छन्ति सामगानानन्तरम्” कात्या॰

२६ ,

७ ,

१० , उत्सादनदेशं प्रति आगच्छन्ति उत्सादनंमहावीराणां परित्यागः स यत्र देशे विहितः श्रुतौ” कर्क॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादन¦ n. (-नं)
1. Going up, ascending, rising.
2. Raising, elevating.
3. Destroying, overturning.
4. Cleaning the person with perfumes.
5. Rubbing or chafing the limbs.
6. Ploughing a field twice or thoroughly.
7. Healing a sore, causing it to fill up. E. उत् much, षद् to destroy, in the causal form, affix ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादनम् [utsādanam], 1 Destroying, overturning; उत्सादनार्थं लोकानाम् Mb.; Bg.17.19.

Suspending, interrupting.

Cleaning the person with perfumes, chafing the limbs; उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने । न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् । Ms.2.29,211. अथ गन्धोत्सादने (v. l. त्सदने) वाससी । मानवगृह्यसूत्र of मेत्रायणीय शाखा and the commentator says: गन्धश्चन्दनादि । उत्सादनं उद्वर्तनं पक्वतैलादिना । उद्वर्तनोत्सादने द्वे समे । Ak. cf. also अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपं भजेत् &c. चरकसंहिता, सूत्रस्थान, chap. 6, verse 14. वात्स्यायन mentions it as one of the 64 Arts in his कामसूत्र. यशोधर says पादाभ्यां यन्मर्दनं तदुत्सादनमुच्यते ।

Healing a sore.

Going up, ascending, rising.

Elevating. raising.

Ploughing a field twice (or thoroughly).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादन/ उत्-सादन n. putting away or aside

उत्सादन/ उत्-सादन n. suspending , interrupting , omitting S3Br. Ka1tyS3r. A1s3vS3r.

उत्सादन/ उत्-सादन n. destroying , overturning MBh. R. Bhag.

उत्सादन/ उत्-सादन n. rubbing , chafing , anointing Mn. Sus3r. S3a1n3khGr2.

उत्सादन/ उत्-सादन n. causing a sore to fill up , healing it Sus3r.

उत्सादन/ उत्-सादन n. a means of healing a sore Car.

उत्सादन/ उत्-सादन n. going up , ascending , rising L.

उत्सादन/ उत्-सादन n. raising , elevating L.

उत्सादन/ उत्-सादन n. ploughing a field twice or thoroughly L.

"https://sa.wiktionary.org/w/index.php?title=उत्सादन&oldid=492444" इत्यस्माद् प्रतिप्राप्तम्