यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदगद्रिः, पुं, (उदगुत्तरे योऽद्रिः ।) हिमालयपर्ब्बतः । इति हेमचन्द्रः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदगद्रि¦ उदगुत्तरस्यामद्रिः। हिमाचले। उदक्पर्वतीदयोऽप्यत्र।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदगद्रि¦ m. (-द्रिः) The Himalaya mountains on the north of Hindustan. E. उदक् north, and अद्रि a mountain.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदगद्रि/ उदग्--अद्रि m. " the northern mountain " , N. of the हिमालयL.

"https://sa.wiktionary.org/w/index.php?title=उदगद्रि&oldid=492489" इत्यस्माद् प्रतिप्राप्तम्