यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदारः, त्रि, (उत्कृष्टमासमन्तात् राति । रा + आत- श्चेति कः । उदर्य्यते, ऋगतिप्रापणयोः कर्म्मणि घञ् वा ।) दाता । महान् । (यथा गीतायां ७ । १८ ॥ “उदाराः सर्व्व एवैते ज्ञानी त्वात्मैव मे मतम्” ॥ “उदारा सहान्तः मौक्षभाज एव इत्यर्थः” ॥ इति श्रीधरस्वामी ।) ऋज्वाशयः । तत्पर्य्यायः । दक्षिणः २ सरलः ३ । इत्यमरः ॥ (“क उदारः समर्थश्च त्रैलोक्यस्यापि रक्षणे” । इति रामायणे आदिकाण्डे । गभीरः । सारवान् । रम्यः । न्याय्यः । “इत्यर्ध्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य” । इति रघुः ५ । १२ । असाधारणः । सरलाशयः । शिष्टः । “स तथेति विनेतुरुदारमतेः प्रतिगृह्यवचो विससर्ज मुनिम्” । इति रघुः । ८ । ९१ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार वि।

उदारमनः

समानार्थक:दक्षिण,सरल,उदार

3।1।8।2।3

दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः। दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

उदार वि।

महत्

समानार्थक:उदार,उच्चैस्

3।3।192।2।1

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

उदार वि।

धाता

समानार्थक:भर्तृ,भूतात्मन्,उदार

3।3।192।2।1

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार¦ त्रि॰ उद् + आ + रा--क।

१ दातरि,

२ महति,

३ सरले,

५ दक्षिणे,

५ गम्भीरे,

६ असाधारणे च।
“मञ्जर्य्युदाराशुशुभेऽर्ज्जुनस्य”
“सतथेति विनेतुरुदारमतेः” साकेती-पवनमुदारमध्युवास”
“रघुः उदारमन्ते कलभाविकस्वरैः” माघः।
“ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्बचः”
“तथा हि ते शीलमुदारदर्शने!” कुमा॰। ततो भावे ष्यञ्औदार्य्य न॰ तल् उदारता स्त्री त्व उदारत्व न॰ तद्भावे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार¦ mfn. (-रः-रा-री-रं)
1. Generous, liberal, munificent.
2. Great.
3. Unperplexed.
4. Gentle.
5. Upright, honest, sincere.
6. Eloquent.
7. Proper, right. E. उद् well, आङ् prefixed to ऋ to go, and अप् affixed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार [udāra], a.

Generous, liberal, munificent.

(a) Noble, exalted, dignified; स तथेति विनेतुरुदारमतेः R.8.91, 5.12; वाचः 65; उदाराः सर्व एवैते Bg.7.18. (b) High, lofty, great, best, illustrious, distinguished; ˚कीर्तेः Ki.1.18; ˚तपसः Bh.3.51.

Honest, sincere, upright.

good, nice, fine; कृतः कटोभीष्म उदारः शोभनः Mbh.2.3.1; उदारः कल्पः Ś.5.

Proper, right.

Eloquent.

Kind, soft, agreeable; ˚वाचः कन्यकाः R.14.77.

Rich, plentiful; उदारा श्रीः स्थिता ह्यस्याम् Rām.4.22.16. उदारमभ्यवहारविधिम् Dk.49; Mu.3.8.

Large, extensive, grand, splendid; साकेतोपवनमुदारमध्यु- वास R.13.79; उदारनेपथ्यभृताम् 6.6 richly dressed.

Beautiful, charming, lovely; Ku.7.14; Śi.5.21; see उदारदर्शन below; R.16.26,51.

Unperplexed.

Exciting, driving forth (Ved.). श्रीणामुदारो धरुणो रयीणाम् Rv.1.45.5. -रम् ind.

Loudly; प्रगीयते सिद्ध- गणैश्च योषितामुदारमन्ते कलभाविकस्वरैः Śi.4.33.

By means of arguments; इति तानुदारमनुनीय Ki.12.4. -रः Ved.

A rising fog or vapour.

A sort of grain with long stalks.

A figure in Rhetoric which attributes greatness to inanimate objects. -Comp. -आत्मन्, -चेतस्, -चरित, -मनस्, -सत्त्व a. noble-minded magnanimous; उदारचरितानां तु वसुधैव कुटुम्बकम् H.1.68.-धी a.

of sublime genius, highly intelligent; धियः समग्रैः स गुणैरुदारधीः R.3.3.

noble-minded. (m.) N. of Viṣṇu. (f.) good abilities. -दर्शन a. good-looking (having large-eyes); तथा हि ते शीलमुदारदर्शने Ku.5.36.-रमणीय a. grand and lovely, transcendental; S.7.-वीर्य a. of great power. -वृत्तार्थपद a. of excellent words and meaning and metre; उदारवृत्तार्थपदैर्मनोरमैस्तदास्य रामस्य चकार कीर्तिमान् Rām.1.2.42. -सत्त्वाभिजन a. Of noble character and descent; उदारसत्त्वाभिजनो हनूमान् Rām.4.47.14.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार/ उद्-आर mf( आand ई[gan2a बह्व्-आदिPa1n2. 4-1 , 45 ])n. ( ऋ) , high , lofty , exalted

उदार/ उद्-आर mf( आand ई)n. great , best

उदार/ उद्-आर mf( आand ई)n. noble , illustrious , generous

उदार/ उद्-आर mf( आand ई)n. upright , honest MBh. S3ak. S3is3. etc.

उदार/ उद्-आर mf( आand ई)n. liberal , gentle , munificent

उदार/ उद्-आर mf( आand ई)n. sincere , proper , right

उदार/ उद्-आर mf( आand ई)n. eloquent

उदार/ उद्-आर mf( आand ई)n. unperplexed L.

उदार/ उद्-आर mf( आand ई)n. exciting , effecting RV. x , 45 , 5

उदार/ उद्-आर mf( आand ई)n. active , energetic Sarvad.

उदार/ उद्-आर m. rising fog or vapour (in some cases personified as spirits or deities) AV. AitBr.

उदार/ उद्-आर m. a sort of grain with long stalks L.

उदार/ उद्-आर m. a figure in rhetoric (attributing nobleness to an inanimate object).

"https://sa.wiktionary.org/w/index.php?title=उदार&oldid=492571" इत्यस्माद् प्रतिप्राप्तम्