यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद् व्य, (उ + क्विप् + तुक् । पृषोदरादित्वात् साधः ।) विंशत्युपसर्गान्तर्गत उपसर्गविशेषः । अस्यार्थः । ऊर्द्ध्वम् । उत्कर्षः । प्राकट्यम् । नैकट्यम् । इति दुर्गादासः ॥ प्रकाशः । विभागः । प्राबल्यम् । अस्वास्थ्यम् । शक्तिः । प्राधान्यम् । बन्धनम् । भावः । मोक्षः । लाभः । ऊर्द्ध्वकर्म्म । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्¦ अव्य॰ उ--क्विप् तुक्
“उदोऽनूर्द्धचेष्टायाम्” पा॰ नि॰ पृषो॰ द-त्वम्।

१ प्रकाशे,

२ विमागे,

३ लाभे,

४ ऊर्द्धे,

५ उत्कर्षे,

६ प्राबल्ये,

७ आश्चर्य्ये,

८ शक्तौ,

९ प्राधान्ये,

१० बन्धने,

११ अभावे,

१२ मोक्षे,
“तस्य उदिति नामेति” श्रुतेः

१३ ब्रह्मणि च। गणरत्ने उदः अर्थानंभिधाय उदाहृतंयथा
“उत् प्राबल्यवियोगोर्द्ध्वकर्म्मलाभप्रकाशाश्चर्य्य-मोक्षणाभावदलप्राधान्यशक्तिषु” तत्र प्राबल्ये उद्बलःवियोगे उद्गच्छति। ऊर्द्ध्वचेष्टायाम् उत्तिष्ठति। लाभेग्रामात् शतमुत्पन्नम्। प्रकाशने उच्चरति चाश्चर्य्येउत्मुकः। मोक्षणे उद्गतः। अभावे उत्पथः। दलनेउत्फुल्लः। प्राधान्ये उद्दिष्टः शक्तौ उत्साहः”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्¦ or उत् ind. A particle and prefix to words implying,
1. Superiority in degree; (over, above.)
2. In place, (over, above, on, upon.)
3. Pride.
4. Publicity.
5. Power.
6. Separation, disjunction, (off, from, out of.)
7. Emancipation.
8. Binding.
9. Helplessness, weakness.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद् [ud], ind. A prefix to verbs and nouns. G. M. gives the following senses with illustrations: (1) Superiority in place, rank or power; up, upwards, upon, on, over, above (उद्बल). (2) Separation, disjunction उत्कञ्चुकः; out, out off, from, apart &c.; उद्गच्छति. (3) Motion upwards (उत्कन्धरः, उत्पताक, उत्तिष्ठति) पुरन्दर- श्रीः परमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः R.2.74. (4) acquisition, gain; उपार्जति. (5) Publicity; उच्चरति. (6) Wonder; anxiety; उत्सुक. (7) Liberation; उद्गत. (8) Absence; उत्पथ. (9) Blowing, expanding, opening; उत्फुल्ल. (1) Pre-eminence; उद्दिष्ट. (11) Power; उत्साहः; उत् प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशाश्चर्यमोक्षणाभावदलप्राधान्यशक्तिषु. With nouns it forms adj. and adv. compounds; उदर्चिस्, उच्छिख, उद्बाहु, उन्निद्रम्, उत्पथम्, उद्दामम् &c. It is sometimes used in the Veda as an expletive simply to fill out the verse.

उद् [ud], = उन्द् q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद् a particle and prefix to verbs and nouns. (As implying superiority in place , rank , station , or power) up , upwards

उद् upon , on

उद् over , above. (As implying separation and disjunction) out , out of , from , off , away from , apart. (According to native authorities उद्may also imply publicity , pride , indisposition , weakness , helplessness , binding , loosing , existence , acquisition.) उद्is not used as a separable adverb or preposition

उद् in those rare cases , in which it appears in the वेदuncompounded with a verb , the latter has to be supplied from the context( e.g. उद् उत्सम् शतधारम्AV. iii , 24 , 4 , out (pour) a fountain of a hundred streams). उद्is sometimes repeated in the वेदto fill out the verse Pa1n2. 8-1 , 6 ( किं न उद् उद् उ हर्षसे दातवा उKa1s3. on Pa1n2. )([ cf. Zd. uz ; Hib. uas and in composition os , ois e.g. os-car , " a leap , bound " , etc. See. also उत्तम, 1. उत्तर, etc. ])

उद् or उन्द्cl.7 P. उनत्ति( RV. v , 85 , 4 ) : cl.6 P. उन्दति( p. उन्दत्RV. ii , 3 , 2 : Impv. 3. pl. उन्दन्तुAV. vi , 68 , 1 ; 2 ) A1. उन्दते( AV. v , 19 , 4 ; उन्दां चकार, उन्दिष्यतिetc. Dha1tup. xxix , 20 )to flow or issue out , spring (as water); to wet , bathe RV. AV. S3Br. Ka1tyS3r. A1s3vGr2. Pa1rGr2. etc. : Caus. ( aor. औन्दिदत्Vop. xviii , 1 ) : Desid. उन्दिदिषतिKa1s3. on Pa1n2. 6-1 , 3 ; ([ cf. Gk. ? ; Lat. unda ; Goth. vat-o ; Old High Germ. waz-ar ; Mod. Eng. wat-er ; Lith. wand-u14.])

"https://sa.wiktionary.org/w/index.php?title=उद्&oldid=492609" इत्यस्माद् प्रतिप्राप्तम्