यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गमः, पुं, (उत् + गम + अप् ।) ऊर्द्ध्वगमनम् । उदयः ॥ (आविर्भावः । यथा, कुमारे । ७ । ७७ ॥ “रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत्” । “फलेन सहकारस्य पुष्पोद्गम इव प्रजाः” ॥ इति रघुवंशे । ४ । ९ ॥ प्रस्थानं वहिर्गमनम् । “तनयानां क्षुधार्त्तानां पश्यन् प्राणोद्गमव्यथाम्” । इति कथासरित्सागरे ४ तरङ्गे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गम¦ पु॰ उद्--गम--घञ् अमन्तत्वात् न वृद्धिः।

१ उदये

२ ऊर्द्ध्वगतौ

३ उद्भवे

४ उन्नतौ च।
“रोमोद्गमः प्रादुरभू-दुमायाः” कुमा॰
“फलेन सहकारस्य पुष्पोद्गम इव प्रजाः” रघुः।
“हरिततृणोद्गमशङ्कया मृगीभिः” किरा॰ भावेल्युट्। उद्गमनमप्यत्र न॰
“आङ उद्गमने” पा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गम¦ m. (-मः)
1. Going up, rising, ascending.
2. Bringing up, vomit- ing; also उद्गमनं। E. उद् up, गम or गमन going.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गमः [udgamḥ], 1 Going up, rising (of stars); ascent; आज्य- धूमोद्गमेन Ś.1.15.

Standing erect (of hair); रोमोद्गमः प्रादुरभूदुमायाः Ku.7.77; व्यक्तरोमोद्गमत्वात् M.4.1; Amaru. 4.

Going out, departure, expiry; as in प्राण˚.

Birth, production, creation; पारिजातस्योद्गमः Mā,.2; हरिततृणोद्गमशङ्कया मृगीभिः Ki. appearance; फलेन सहकारस्य पुष्पोद्गम इव प्रजाः R.4.9; V.4.38; भवन्ति नम्रास्तरवः फलोद्गमैः Bh.2.7; कतिपयकुसुमोद्गमः कदम्बः U.3.2; so मांस˚, पक्ष˚, ग्रन्थि˚ &c.; Amaru.81; origin, parentage; Māl.2.

Action, vision (of eyes); वारंवारं तिरयति दृशोरुद्गमं बाष्पपूरः Māl.1.35.

Projection, elevation; पयोधरोद्गमाम् Māl.7.

A shoot (of a plant); हरिततृणो- द्गमशङ्कया मृगीभिः Ki.5.38.

Vomiting, casting up.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गम/ उद्-गम m. going up , rising (of a star etc. ) , ascending , elevation (of a mountain) R. Sus3r. Hit. VarBr2S. etc.

उद्गम/ उद्-गम m. coming forth , becoming visible , appearing , production , origin Sus3r. Ragh. Vikr. Ratna1v. etc.

उद्गम/ उद्-गम m. going out or away R. Katha1s. Bhartr2.

उद्गम/ उद्-गम m. shooting forth (of a plant) Kir. Ka1vya7d.

"https://sa.wiktionary.org/w/index.php?title=उद्गम&oldid=492611" इत्यस्माद् प्रतिप्राप्तम्