यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटितः, त्रि, (उत् + घट् + णिच् + क्त ।) कृतो- द्घाटनम् । खोला इति भाषा ॥ (“मृहेऽनुद्घाटितद्वारि नाहूतः प्रविशेन्नरः । वारितार्थप्रवक्तापि पञ्चाहमशनं त्यजेत्” ॥ इति स्मृतिः ॥ तन्त्रशास्त्रम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटित¦ त्रि॰ उद् + घट--णिच्--क्त।

१ अपावृते आच्छादन-रहिते प्रकाशिते आवरणरहिते कृतोद्घाटने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटित¦ mfn. (-तः-ता-तं)
1. Done with effort, exerted.
2. Opened.
3. Raised, hoisted or lifted up. E. उद् much, घट् to exert, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटित [udghāṭita], p. p.

Opened, manifested.

Undertaken; commenced.

Raised, lifted up. -Comp. -अङ्ग a.

Naked.

Intelligent, wise. -ज्ञ a. Wise, intelligent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटित/ उद्-घाटित mfn. opened , manifested

उद्घाटित/ उद्-घाटित mfn. undertaken , commenced

उद्घाटित/ उद्-घाटित mfn. raised , hoisted , lifted up

उद्घाटित/ उद्-घाटित mfn. done with effort , exerted

उद्घाटित/ उद्-घाटित mfn. stroked , tickled Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उद्घाटित&oldid=492629" इत्यस्माद् प्रतिप्राप्तम्