यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घोष¦ पु॰ उद् + घुष--घञ्। उच्चशब्दकरणे
“दोषोद्घोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत्” सा॰ द॰।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घोषः [udghōṣḥ], 1 Announcing aloud, proclaiming.

Popular talk, general report.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घोष/ उद्-घोष m. the act of announcing or proclaiming aloud

उद्घोष/ उद्-घोष m. popular talk , general report.

"https://sa.wiktionary.org/w/index.php?title=उद्घोष&oldid=492633" इत्यस्माद् प्रतिप्राप्तम्