यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दंशः, पुं, (उत् + दन्श + अच् ।) कीटविशेषः । तत्पर्य्यायः । मत्कुणः २ कोणकुणः ३ किटिभिः ४ उत्कुणः ५ । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दंश¦ पु॰ उद्दशति उद् + दन्श--अच्। मस्तकदंशके(उकुण) कीटभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दंश¦ m. (-शः) A bug. E. उत् much, and दंश who bites, from दशि and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दंशः [uddaṃśḥ], 1 A bug.

A louse.

A mosquito, gadfly.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दंश/ उद्-दंश m. and उद्दंशकa bug L.

उद्दंश/ उद्-दंश m. a mosquito , gadfly L.

"https://sa.wiktionary.org/w/index.php?title=उद्दंश&oldid=492634" इत्यस्माद् प्रतिप्राप्तम्