यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरणम्, क्ली, (उत् + हृ + ल्युट् ।) उद्धारः । वान्ता- न्नम् । उन्मूलनम् । इति मेदिनी ॥ मुक्तिः । इति शब्दरत्नावली ॥ (कण्टकादीनां ऋणादेर्व्वा शो- धनम् । निराकरणम् । उत्तोलनम् । यथा, -- “यत्नवानपि तु श्रीमाल्लाङ्गूलोद्धरणोद्धरः” । इति महाभारते । “कण्टकोद्धरणैर्नित्यमातिष्ठेत् यत्नमुत्तमम्” ॥ इति मनुः ॥ ९ । २५२ । व्यसनादिभ्यो विमोचनम् । “सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य” ॥ इति रघुः । २ । २५ ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरण¦ न॰ उद् + हृ--भावे--ल्युट्।

१ मुक्तौ,

२ वमने,

३ ऋण-शुद्धौ,

४ उन्मूलने

५ उत्तारणे।
“दिनानि दीनोद्धरणोचि-तस्य” रघुः।
“तेषामुद्धरणार्थाय इमं पिडं ददाम्यम्” वायुपु॰।
“कण्टकोद्धरणे नित्यमातिष्ठेत् यत्नमुत्तमम्” मनुः।

६ उत्थापने।
“प्रतिकर्मोद्धरणसंप्रसङ्गे” कात्या॰

१ ,

३ ,

२६
“आहवनीयदक्षिणाग्न्यो र्गार्हपत्यादुद्धरणं कर्त्त-व्यम्” कर्कः।

७ उद्धृत्य हरणे परिवेषणे च।
“सव्येन[Page1177-b+ 38] वोद्धरणं सामर्थ्यात्” कात्या॰

४ ,

१ ,

१० ,
“उद्धरणं परियेष-णम्” कर्कः।

८ बहिर्निष्काशने।
“दिवैव प्रदहनोद्धरणे” कात्या॰ ॰

१६ ,

४ , उद्धरणं बहिर्निष्काशनम्” कर्कः।

९ उत्पादने।
“आहवनायजागरणे तत एवोद्धरणम्” कात्या॰

२५ ,

३ ,

५ ,
“तत्र वाहवनीयोद्धरणम्” कर्कः। आग्न्युद्धारशब्दे तत्प्रकारः

६३ पृ॰ उक्तः। कर्मणिल्युट्।

१० वान्तेऽन्नादौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरण¦ n. (-णं)
1. Raising or lifting anything.
2. Eradicating a tree, &c.
3. Exterminating, destroying.
4. Taking a part or share.
5. Vomit- ing, bringing up.
6. Final emancipation. E. उद् up, हृ to take, and ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरणम् [uddharaṇam], 1 Drawing or taking out, taking off (clothes &c.).

Extraction, pulling or tearing out; कण्टक˚ Ms.9.252; चक्षषोरुद्धरणम् Mitā.; so शल्य˚.

Extricating, deliverance, rescuing (from danger); दीनोद्धरणो- चितस्य R.2.25; स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः H.1.29.

Destruction, eradication, extermination, deposition, dethronement; चन्द्रगुप्तस्योद्धरणात् Mu.4.

Lifting, raising.

Taking a part or share.

Taking from the Gārhapatya fire to supply the other sacred fires.

Vomiting; जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते Bhāg.4.4. 18.

Anything vomited.

Final emancipation.

Acquittance of debt.

Hoping, expecting; अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान् Mb.13.6.14.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरण/ उद्-धरण n. (in some meanings perhaps from 1. उद्-धृSee. ) , the act of taking up , raising , lifting up MBh. S3a1rn3g.

उद्धरण/ उद्-धरण n. the act of drawing out , taking out , tearing out Mn. MBh. Sus3r. etc.

उद्धरण/ उद्-धरण n. means of drawing out Vet.

उद्धरण/ उद्-धरण n. taking off (clothes) Sus3r.

उद्धरण/ उद्-धरण n. taking away , removing Va1m.

उद्धरण/ उद्-धरण n. putting or placing before , presenting , treatment Ka1tyS3r. iv , 1 , 10

उद्धरण/ उद्-धरण n. extricating , delivering , rescuing Hit. Ragh. etc.

उद्धरण/ उद्-धरण n. taking away (a brand from the गार्हपत्य-fire to supply other sacred fires) Ka1tyS3r.

उद्धरण/ उद्-धरण n. eradication

उद्धरण/ उद्-धरण n. extermination

उद्धरण/ उद्-धरण n. the act of destroying

उद्धरण/ उद्-धरण n. vomiting , bringing up

उद्धरण/ उद्-धरण n. vomited food

उद्धरण/ उद्-धरण n. final emancipation L.

उद्धरण/ उद्-धरण m. N. of the father of king शन्तनु(the author of a commentary on a portion of the मार्कण्डेय-पुराण).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरण न.
(उद् + हृ + ल्युट्) एक अगिन्कुण्ड (अर्थात् गार्हपत्य) से अगिन् को उठाकर (अर्थात् गार्हपत्य से) अगिन् को उठाकर इसका वितरण (अर्थात् इसको = अगिन् को दूसरे अगिन्-कुण्ड अर्थात् आहवनीय एवं दक्षिण में ले जाना) ‘प्रतिकर्मोद्धरणप्रसङ्गे’, का.श्रौ.सू. 1.3.27। उद्धरेत् (उद् + हृ + विधिलिङ् प्र.पु. ए.व.) निकालना चाहिए, बौ.शु.सू. I.59।

"https://sa.wiktionary.org/w/index.php?title=उद्धरण&oldid=492668" इत्यस्माद् प्रतिप्राप्तम्