यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धि¦ पु॰ उद् + धा--कि। ऊर्द्ध्वंधारके।
“पुरोडाशाः शफाअन्तरिक्षमुद्धिः” अथ॰

८ ,

९ ,

२२ ,
“उद्धारको दशरात्रउद्धिः पृष्ठ्याभिप्लवौ चक्रे” शत॰ ब्रा॰

१२ ,

२ ,

२ ,

२ । [Page1178-b+ 38]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धिः [uddhiḥ], [उद्-धा-कि] उपसर्गे धोः किः P.III.3.92. Ved.

A particular part of a carriage (the part which rests on the axles).

An earthen stand on which the Ukhā rests.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धि/ उद्-धि m. the seat of a carriage AV. viii , 8 , 22 S3Br. xii , 2 , 2 , 2 TBr.

उद्धि/ उद्-धि m. an earthen stand on which the उखाrests S3Br. Ka1t2h.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uddhi[१] denotes some part of a chariot, probably the seat,[२] but, according to Roth,[३] the frame resting on the axle.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धि स्त्री.
(उद् + धा + कि) उभार, मा.श्रौ.सू. 6.1.2.7 (उखापात्र) चि.भा.से.पु. अध्यारोपित तह या टुकड़े, जो इकट्ठे महावीर के स्वरूप का निर्माण करते हैं। वे तीन (त्र्युद्धि) 5 (पञ्चोद्धि) असीमित (अपरिमितोद्धि) तहों वाले हो सकते हैं, आप.श्रौ.सू. 15.2.14; त्र्यु-बौ.श्रौ.सू. 1०.5।

  1. Av. viii. 8, 22;
    Śatapatha Brāhmaṇa, xii. 2, 2, 2;
    Aitareya Āraṇyaka, ii. 3, 8.
  2. So Whitney's Translation of the Atharvaveda, 506;
    Eggeling, Sacred Books of the East, 44, 149.
  3. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=उद्धि&oldid=477455" इत्यस्माद् प्रतिप्राप्तम्