यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भेद¦ पु॰ उद् + भिद--अच्।

१ रोमाञ्चे। भावे घञ्।

२ उ-द्भिद्योत्पत्तौ

३ प्रकाशे च।
“उमास्तनोद्भदमनु प्रवृद्धः” कुमा॰।
“तं योवनोद्भेदविशेषकान्तम्” रघुः।
“पु-ष्पोद्भेदं सह किसलयैर्भूषणानां विशेषात्” मेघ॰।
“कन्दो-द्भेदावैद्रुमा वारिणीव” माघः।
“हसितंतु वृथाहासो यौव-नोद्भेदसम्भवः”
“शृङ्गोहि मन्मथोद्भेदस्तदागमनहेतुकः” सा॰ द॰।

३ मेलने च
“गङ्गोद्भेदं समासाद्य त्रिरात्रोपो-षितोनरः” भा॰ व॰

८४ अ॰। ल्युट्। उद्भेदनमप्यत्र न॰। चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत” भा॰ व॰

८८ अ॰।
“उद्भेदनं प्रकाशनम्” उद्भिच्छब्दे शवरभा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भेदः [udbhēdḥ] दनम् [danam], दनम् 1 Breaking through or out, becoming visible, appearance, display, manifestation, growth, development; किसलयोद्भेदप्रतिद्वन्द्विभिः Ś.4.5; उमास्तनो- द्भेदमनु प्रवृद्धः Ku.7.24; तं यौवनोद्भेदविशेषकान्तम् R.5.38; Śi.18.36; Mu.5.3. पुष्पोद्भेदं शरकिसलयैर्भूषणानां विशेषात् । Me;76.

Breaking, splitting; प्रस्तरोद्भेदयोग्यः U.3.25.

A spring, fountain.

Horripilation; as in पुलकोद्भेद, रोमोद्भेद.

Treason, betrayal.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भेद/ उद्-भेद m. the act of breaking through or out , becoming manifest or visible , appearing , sprouting S3ak. 85 d Kum. Bhartr2. Sa1h. etc.

उद्भेद/ उद्-भेद m. (in dram. ) the first manifestation of the germ( बीज)of the plot Sa1h. Das3ar. Prata1par.

उद्भेद/ उद्-भेद m. a sprout or shoot of a plant L.

उद्भेद/ उद्-भेद m. a spring , fountain R. MBh.

उद्भेद/ उद्-भेद m. treachery Katha1s.

उद्भेद/ उद्-भेद m. mentioning Prasannar.

"https://sa.wiktionary.org/w/index.php?title=उद्भेद&oldid=235134" इत्यस्माद् प्रतिप्राप्तम्