यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यमः, पुं, (उत् + यम + घञ् । संज्ञापूर्ब्बकत्वात् वृद्ध्यभावः ।) उद्योगः । तत्पर्य्यायः । गुरणम् २ । इत्यमरः ॥ गूरणम् ३ गोरणम् ४ । इति तट्टीका ॥ उत्साहः ५ अध्यवसायः ६ उद्योगः ७ । इति जटाधरः ॥ (यथा, कुमारे ५ । ३ । (“निशम्य चैनां तपसे कृतोद्यमाम्” । “शशाक मेना न नियन्तुमुद्यमात्” । इति च कुमारे ५ । ५ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यम पुं।

भाराद्युद्यमनम्

समानार्थक:गुरण,उद्यम

3।2।11।2।6

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यम¦ पु॰ उद् + यम--घञ् न वृद्धिः।

१ प्रयासे प्रयत्नभेदे

२ उद्योगे।
“निशम्य चैनां तपसे कृतोद्यमाम्”
“शशाकमेना न नियन्तुमुद्यमात्” कुमा॰।

३ उत्तोलने च
“विप्रदण्डोद्यमे कृच्छ्रमतिकृच्छ्र निपातने” या॰ स्मृ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यम¦ m. (-मः)
1. Strenuous and continued effort, exertion, persever- ance.
2. Taking or lifting up. E. उद् reverse, यम् to cease, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यमः [udyamḥ], 1 Raising, elevation.

Strenuous or assiduous effort, exertion, diligence, perseverance; निशम्य चैनां तपसे कृतोद्यमाम् Ku.5.3; शशाक मेना न नियन्तुमुद्यमात् 5, firm resolve; उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः Pt.2.135.

Readiness, preparation; गन्तुमुद्यमो विहितः became ready to go Pt.1. -Comp. -भङ्गः discouragement. -भृत्a. undergoing exertions, striving hard; सामान्यास्तु परार्थ- मुद्यमभृतः स्वार्थाविरोधेन ये Bh.2.74.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यम/ उद्-यम m. the act of raising or lifting up , elevation R. Ya1jn5. Pan5cat. etc.

उद्यम/ उद्-यम m. undertaking , beginning

उद्यम/ उद्-यम m. the act of striving after , exerting one's self , exertion , strenuous and continued effort , perseverance , diligence , zeal R. Kum. Pan5cat. VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=उद्यम&oldid=492692" इत्यस्माद् प्रतिप्राप्तम्