यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यानम्, क्ली, (उद्याति क्रीडार्थमस्मिन् । उत् + या + ल्युट् ।) राज्ञः साधारणं वनम् । तत्पर्य्यायः । आक्रीडः २ । (“वाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्म्या” । इति मेघदूते ७ ।) निःसरणम् । प्रयोजनम् । इत्य- मरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यान नपुं।

सर्वोपभोग्यवनम्

समानार्थक:आक्रीड,उद्यान

2।4।3।1।2

पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्. स्यादेतदेव प्रमदवनमन्तःपुरोचितम्.।

 : कुबेरस्य_उद्यानम्, अन्तःपुरोद्यानम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

उद्यान नपुं।

निःसरणम्

समानार्थक:उद्यान

3।3।117।1।1

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्.।

पदार्थ-विभागः : , क्रिया

उद्यान नपुं।

प्रयोजनम्

समानार्थक:अर्थ,उद्यान

3।3।117।1।1

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यान¦ पुंन॰ उद्यायतेऽत्र उद् + या--आधांरे ल्युट्अर्द्धचादि। आरामे। तत्करणप्रकारादि आरामशब्दे

८०

१ पृ॰ उक्तम्।
“बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौत-हर्म्या”
“उद्यानानां नवजलकणैर्यूथिकाजालकानि” मेघ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यान¦ n. (-नं)
1. A garden.
2. A royal garden, a park.
3. Going forth, exit.
4. Purpose, motive. E. उद् up, या to go, affix ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यानम् [udyānam], (-नः also)

Going or walking out. उद्यानं ते पुरुष नावयानम् Av.8.1.6.

A garden, park, pleasure garden; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या Me.7,26,35; oft. opp. to वन; cf. दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः Ś.1.17.

Purpose, motive.

N. of a country to the North of India. -Comp. -पालः, -पालकः, -रक्षकः a gardener, superintendent or keeper of a garden; उद्यानपालसामान्यमृतवस्तमुपासते Ku.2.36.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यान/ उद्-यान n. the act of going out AV. viii , 1 , 6

उद्यान/ उद्-यान n. walking out

उद्यान/ उद्-यान n. a park , garden , royal garden Ya1jn5. R. Megh. S3ak. Pan5cat. etc.

उद्यान/ उद्-यान n. purpose , motive L.

उद्यान/ उद्-यान n. N. of a country in the north of India.

"https://sa.wiktionary.org/w/index.php?title=उद्यान&oldid=492693" इत्यस्माद् प्रतिप्राप्तम्