संस्कृतम् सम्पाद्यताम्

उद्यानम्
  • उद्यानवनं, उपवनं, मलय, मण्डलवाट, मण्डवाट, आराम, वाट, वाटक, शाकवाटिका


नाम सम्पाद्यताम्

  • उद्यानं नाम पुष्पवनं, उद्यानपरिसरः।

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

  • तमिलदेशे ऊटी ग्रामं अस्ति। अत्र पष्पवनं, शाकवाटिका, फलवृक्षवाटिका इति सुन्दरं अस्ति।
  • कर्न्नडकदेशे मैसूरु ग्रामे बृन्दावनोद्यानं सुन्दरं अपि अस्ति।
  • कर्न्नडकदेशे चिक्कमगलूरु ग्रामं चाय् उद्यानवनं अस्ति।
  • कर्न्नडकराष्ट्रे बेंगलूरु नगरे लाल्बाग् उद्यानवनं अपि सुन्दरं अस्ति।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यानम्, क्ली, (उद्याति क्रीडार्थमस्मिन् । उत् + या + ल्युट् ।) राज्ञः साधारणं वनम् । तत्पर्य्यायः । आक्रीडः २ । (“वाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्म्या” । इति मेघदूते ७ ।) निःसरणम् । प्रयोजनम् । इत्य- मरः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यानम् [udyānam], (-नः also)

Going or walking out. उद्यानं ते पुरुष नावयानम् Av.8.1.6.

A garden, park, pleasure garden; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या Me.7,26,35; oft. opp. to वन; cf. दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः Ś.1.17.

Purpose, motive.

N. of a country to the North of India. -Comp. -पालः, -पालकः, -रक्षकः a gardener, superintendent or keeper of a garden; उद्यानपालसामान्यमृतवस्तमुपासते Ku.2.36.

"https://sa.wiktionary.org/w/index.php?title=उद्यानम्&oldid=506620" इत्यस्माद् प्रतिप्राप्तम्